SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 1% सम्यक्त्व पराक्रमा. उत्तराध्य. चेवागासपएसेसु पडिसाहरित्तए? णो इणमटे समढे, केवलिस्स णं चलाई सरीरोवगरणाई हवंति, चलो वगरणत्ताए केवली णो संचाएति तेसु चेवागासपएसेसु हत्थं वा पायं वा पडिसाहरित्तए" तदेवं पथिबृहद्वृत्तिः | स्थस्तिष्ठच्चैर्यापथिकं कर्म वनाति, तच कीगित्याह-सुखयतीति सुखः स्पर्शः-आत्मप्रदेशैः सह संश्लेषो यस्य तत्सुख॥५९५॥ स्पर्श द्वौ समयौ यस्याः सा द्विसमया तथाविधा स्थितिरस्येति द्विसमयस्थितिकं, द्विसमयस्थितिकत्वमेव भावयितु माह-तत् प्रथमसमये बद्धम्-आत्मसात्कृतं स्पर्शाविनाभावित्वाचास्य स्पृष्टं च, द्वितीयसमये वेदितम्-अनुभूतमुदया न्यथानुपपत्त्या चास्योदितं च. तृतीयसमये निर्जीर्ण-परिशटितं, तदुत्तरकालस्थितेः कषायहेतुत्वात् , उक्तं हि-४ है"जोगा पयडिपएसं टितिअणुभागं कसायओ कुणति"त्ति, द्विसमयस्थितिकबन्धस्य तु योगसम्भवेऽवश्यम्भावित्वा दिहाभिधानं, तदवश्यम्भाविता तु णो कम्मेहिं विवरीयं जोगदहिँ भवति जीवस्स । तस्सावत्थाणे णणु सिद्धो| 8 दुसमयठितिबंधो ॥१॥ इति युक्तितोऽवसेया, अतश्च तद्वद्धं-जीवप्रदेशैः श्लिष्टमाकाशेन घटवत् तथा स्पृष्टं ४ मसृणमणिकुड्यापतितस्थूलशिलाशकलचूर्णवत् , अनेन विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थयोरभावमाह, 'उदी* १ तेष्वेवाकाशप्रदेशेषु प्रतिसंहर्नु ?. नैषोऽर्थः समर्थः, केवलिनश्चलानि शरीरोपकरणानि भवन्ति, चलोपकरणतया केवली न शक्नोति तेष्वेवाकाशप्रदेशेषु हस्तं वा पादं वा प्रतिसंहर्तुम् ॥ २ योगात् प्रकृतिप्रदेशबन्धं स्थित्यनुभागबन्धं कषायतः करोति । ३ न कर्मद्रव्याणि विपरीतानि योगद्रव्येभ्यो भवन्ति जीवस्य । तस्यावस्थाने ननु सिद्धो द्विसमयस्थितिबन्धः ॥ १॥ ॥५९५॥ Jain Education in For Private & Personal Use Only hw.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy