SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व बृहद्वृत्तिः पराक्रमा. उत्तराध्य. पयलपयलं च । थीणं खवेइ ताहे अवसेसं जंच अट्टण्हं ॥२॥" ततोऽपि किञ्चित्सावशेष नपुंसकवेदमध्ये प्रक्षिप्य तत्समन्वितं क्षपयति, एवं तदुद्धरितसहितं स्त्रीवेदं, तदवशिष्टान्वितं च हास्यादिषज्ञ, तदंशसहितं च पुरुषवेदख ण्डद्वयं यदि पुरुषः प्रतिपत्ता, अथ स्त्री नपुंसकं वा ततः खखवेदखण्डद्वयं, ततः क्षिप्यमाणवेदतृतीयखण्डसहितं ॥५९४॥ संज्वलनको क्षपयति, एवं पूर्वपूर्वाशसहितमुत्तरोत्तरं क्षपयति यावत् संज्वलनलोभः, तत्तृतीयखण्डं तु सङ्खयेयानि खण्डानि कृत्वा पृथक्कालभेदेन क्षपयति, तत्र च तत्क्षपणाकालः प्रत्येकं सर्वत्र चान्तर्मुहूर्तमेव, इत्थं चैतदन्तर्मुहूर्तस्या द सङ्ख्यभेदत्वात् , ततस्तचरमखण्डमपि पुनरसङ्खयेयसूक्ष्मखण्डानि करोति, तानि च प्रतिसमयमेकैकतया क्षपयति, |तचरमखण्डमपि पुनरसङ्खयेयसूक्ष्मखण्डानि कृत्वा तथैव क्षपयति, एवं च मोहनीयं क्षपयित्वाऽन्तर्मुहूर्त यथाख्यातचारित्रमनुभवंश्छद्मस्थवीतरागताद्विचरमसमययोः प्रथमसमये निद्राप्रचले नाम प्रकृतीश्च देवगत्याद्याः क्षपयति, यत उक्तम्-“वीसमिऊण नियंठो दोहि उ समएहिं केवले सेसे । पढमे णिहं पयलं णामस्स इमाओं पयडीओ॥१॥ देवगति आणुपुब्बी विउवि संघयण पढमवजाइं। अन्नयरं संठाणं तित्थयराहारणामं च ॥२॥" चरमसमये तु यत्क्ष १ प्रचलाप्रचलां च । स्त्यानद्धि क्षपयति तदा अवशेषं यच्चाष्टानाम् ॥ २॥ २ विश्रयनिग्रन्थो द्वाभ्यां तु समयाभ्यां केवले शेषे । प्रथमे निद्रां प्रचलां नाम्न इमाः प्रकृतीः ।। १॥ देवगत्यानुपूज्यौँ वैक्रियं संहनानि प्रथमवर्जानि । अन्यतरत् संस्थानं तीर्थकरमाहारकनाम है च ॥ २॥ SARAMSAR ॥५९४॥ in Education Intd For Private Personel Use Only
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy