________________
उत्तराध्य.
बृहद्वृत्तिः ॥५८२॥
पढमा अंतकिरियावत्थू १। अहावरे दोचे अंतकिरियावत्थू महाकम्मा पचायाए आविभवति समणाउसो ! सेणं मुंडे
सम्यक्त्वभवित्ता अगारातो अणगारियं पचयाइ, उवट्टिए णेयाउयस्स जाव उवहाणवं दुक्खं खवेइ तबस्सी, तस्स णं तहप्पगारे
पराक्रमा. तवे भवति, तहप्पगारा वेयणा भवति, सेणं तहप्पगारे पुरिसजाए भवति, निरुद्धणं परियाएणं सिज्झति जाव सन्व
दुक्खाणमंतं करेति जहा से गयसुकुमाले अणगारे २।” अपरः पुनरल्पकर्मा श्रामण्यमवाप्य तथाविधतपसस्तथा । ६ वेदनायाश्चाभावात्तद्भवभाविना दीर्घपर्यायेण निर्वाणमाप्नोति, यथा भरतश्चक्रवर्ती, यथोक्तम्-"अहावरे तच्चे अंतकिरि
यावत्थू अप्पकम्मे पञ्चायाए यावि भवति, समणाउसो! से णं मुंडे भवित्ता अगाराओ अणगारियं पवएत्ति, उव-17 हिए णेआउयस्स मग्गस्स संजमवहुले जाव सचदुक्खंखवे तवस्सी, तस्स णं णो तहप्पगारे तवे भवति नो तह-2 प्पगारा वेयणा भवति, से णं तहप्पगारे पुरिसज्जाए दीहेणं परियाएणं सिज्झति, जहा से भरहे राया चाउरंतच-3
१ प्रथमाऽन्तक्रियास्थानं ? अथापरं द्वितीयमन्तक्रियास्थानं महाकर्मा प्रत्याजातश्चापि भवति श्रमणायुष्मन् ! स मुण्डो भूत्वाऽगारात् अनगारितां प्रव्रजति, उपस्थितो नैयायिकाय मार्गाय यावदुपधानवान् दुःखंक्षपयति, तस्य तथाप्रकारं तपो भवति तथाप्रकारा वेदना भवति स तथाप्रकारः पुरुषजातो भवति, (येन) निरुद्धेन पर्यायेण सिध्यति यावत् सर्वदुःखानामन्तं करोति यथा स गजसुकुमालोऽनगार: २ अथापरं तृतीयमन्तक्रियावस्तु अल्पकर्मा प्रत्याजातश्चापि भवति, श्रमणायुप्मन् ! स मुण्डों भूत्वाऽगारादनगारितां प्रव्रजति, उपस्थितो ॥५८२॥ नैयायिकाय मार्गाय संयमबहुलो यावत् सर्वदुःखक्षपकः तपस्वी, तस्य तथाप्रकारं न तपो भवति न तथाप्रकारा वेदना भवति, स तथाप्रकारः पुरुषजातो दीर्पण पर्यायेण सिध्यति, यथा स भरतो राजा चातुरन्तचक्रवर्ती,
Jain Education inm
l
For Private
Personal Use Only
R
w
.jainelibrary.org