SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ वहरति' संग SAGROC06UGUGARCANDROCK त्याह-पिहितव्रतच्छिद्रः पुनर्जीवः 'निरुद्धाश्रवः' सर्वथा हिंसाद्याश्रयाणां निरुद्धत्वात् , अत एवासलं-सबलस्थानरकबुरीकृतं चरित्रं यस्य स तथा, 'अष्टसु प्रवचनमातृषु' उक्तरूपासु 'उपयुक्तः' अवधानवान् तत एवाविद्यमानं पृथक्त्वंप्रस्तावात्संयमोद्योगेभ्यो वियुक्तखरूपं यस्यासौ अपृथक्त्वः-सदा संयमयोगवान् , (अ) प्रमत्तो वा पाठान्तरात्, तथा 'सुप्रणिहितः' सुष्टु संयमे प्रणिधानवान्, पाठान्तरतो वा सुष्ठु प्रणिहितानि-असन्मार्गात् प्रच्याव्य सन्मार्गे व्यवस्थापितानीन्द्रियाण्यनेनेति सुप्रणिहितेन्द्रियः 'विहरति' संयमाध्वनि याति ११ । अत्र चातीचारशुद्धिनिमित्तं कायोत्सर्गः कर्त्तव्य इति तमाह-कायः-शरीरं तस्योत्सर्गः-आगमोक्तनीत्या परित्यागः कायोत्सर्गस्तेन, अतीतं चेह है। चिरकालभावित्वेन प्रत्युत्पन्नमिव प्रत्युत्पन्नं चासन्नकालभावितयाऽतीतप्रत्युत्पन्नं 'प्रायश्चित्तम्' उपचारात्प्रायश्चित्ताहमतीचारं 'विशोधयति' तदुपार्जितपापापनयतोऽपनयति, विशुद्धप्रायश्चित्तश्च जीवो निवृत्तं-वस्थीभूतं हृदयम्अन्तःकरणमस्येति निवृत्तहृदयः, क इव ?-'ओहरिय'त्ति अपहृतः-अपसारितो भर इति-भारो यस्मात्स तथा, इवेति भिन्नक्रमः, ततो भारं वहतीति मूलविभुजादेराकृतिगणत्वात्कप्रत्यये भारवहो-वाहीकादिः स इव, भारपाया| यतीचारास्ततस्तदपनयनेऽपहृतभरभारवाह इव निवृत्तहृदयो भवतीति भावार्थः, स च ध्यानं-धर्माद्युपगतः प्राप्तो ध्यानोपगतः पाठान्तरतः प्रशस्तध्यानध्यायी 'सुखंसुखेन' सुखपरम्परावाप्त्या 'विहरति' इहपरलोकयोरवदातिष्ठते, इहैव जीवन् मुक्त्यवाप्तेरिति भावः १२ । एवमप्यशुद्ध्यमाने प्रत्याख्यानं विधेयमिति तदाह-'प्रत्याख्या महावित्वेन प्रवाह कायः- श Jain Education in a For Private & Personal Use Only O w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy