SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५७९॥ ECONORMALARICK यथा हि तोमरादिशल्यानि तत्कालदुःखदानेऽप्यायती दुःखदायीनि एवं मायादीन्यपीत्येवमुच्यते तेषां मोक्षविनानां सम्यक्त्वपापानुबन्धकर्मवन्धनिबन्धनत्वेन मुत्त्यन्तरायाणां, तथाऽनन्तसंसारं वर्द्धयन्ति-वृद्धिं नयन्तीत्यनन्तसंसारवर्द्धनानि पराक्रमा. तेषाम् 'उद्धरणम्' अपनयनं करोति, तदुद्धरणतश्च 'ऋजुभावं च' आर्जवं जनयति "उज्जुभावपडिवण्णे यत्ति प्रति-| पनर्जुभावश्च जीवः 'अमायी' मायारहितस्ततः पुंस्त्वनिवन्धनत्वादमायित्वस्य 'इत्थिवेय'त्ति प्राग्वद्विन्दुलोपे स्त्रीवेदं नपुंसकवेदं च न वनाति, पूर्ववद्धं च तदेव द्वयं यद्वा सकलमपि कर्म 'निर्जरयति' क्षपयति, तथा च मुक्तिपदमाप्नोतीत्यभिप्रायः, उक्तं हि-"उद्धियदंडो साहू अचिरेण उवेइ सासयं ठाणं । सोवि अणुद्धियदंडो संसारपवढओ होति । ॥१॥" त्ति ५। आलोचना च दुष्कृतनिन्दावत एव सफला भवतीति तामाह-'जिंदणयाए'त्ति, आपत्वान्निन्दनम्आत्मनैवात्मदोषपरिभावनं तेन 'पश्चादनुताप' हा ! दुष्टमनुष्ठितमिदं मयेत्यादिरूपं जनयति, ततः पश्चादनुतापेन 'विरज्यमानः' वैराग्यं गच्छन् करणेन-अपूर्वकरणेन गुणहेतुका श्रेणिः करणगुणश्रेणिः सर्वोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्युपादायोदयसमयात्प्रभृति द्वितीयादिसमयेष्वसङ्ख्यातगुणपुद्गलप्रक्षेपरूपाऽऽन्तौहूर्तिकी, यत उक्तम्"उँवरिमठिईइ दलियं हेछिमठाणेसु कुणइ गुणसेढी । गुणसंकमकरणं पुण असुहाओं सुहंमि पक्खिवइ ॥१॥" १ उद्धृतदण्डः साधुरचिरेणैवोपैति शाश्वतं स्थानम् । सोऽपि चानुद्धतदण्डः संसारप्रवर्धको भवति ॥१॥२ उपरितनस्थितेर्दलिकमधस्तनस्थानेषु करोति गुणश्रेणिः । गुणसंक्रमकरणं पुनरशुभाः शुभे प्रक्षिपति ॥ २॥ Jain Education Intel For Private & Personel Use Only ww.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy