SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ समाप्य 'कीर्तयित्वा' गुरोविनयपूर्वकमिदमित्थं मयाऽधीतमिति निवेद्य 'शोधयित्वा' गुरुवदनुभाषणादिभिः शुद्धं सम्यक्त्वउत्तराध्य. विधाय 'आराध्य' उत्सूत्रप्ररूपणादिपरिहारेणावाधयित्वा शेष प्राग्वन्नवरम् आज्ञयेति जिनाज्ञया, उक्तं हि-"फासिय पराक्रमा. बृहद्वृतिःजोगतिएणं पालियमविराहियं च एमेव । तीरियमंतं पाविय किट्टिय गुरुकहण जिणमाणा॥१॥" एवं च कृत्वा ॥५७२॥ दकिमित्याह-'बहवः' अनेक एव 'जीवाः' प्राणिनः 'सिद्ध्यन्ति' इहैवागमसिद्धत्वादिना, 'वुध्यन्ते' घातिकर्मक्षयेण, विमुच्यन्ते' भवोपग्राहिकर्मचतुष्टयेन, ततश्च ‘परिनिर्वान्ति' कर्मदावानलोपशमेन अत एव 'सर्वदुःखानां शारीरमानसानाम् 'अन्तं' पर्यन्तं कुर्वन्ति मुक्तिपदावायेति सूत्रार्थः ॥ सम्प्रति विनेयानुग्रहार्थ सम्बन्धाभिधानपुरस्सरं प्रस्तुताध्ययनार्थमाह तस्स णं अयमढे एवमाहिजइ, तंजहा-संवेगे १ निव्वेए २ धम्मसद्धा ३ गुरुसाहम्मियसुस्सूसणया ४ आलोयणया ५ निंदणया ६ गरिहणया ७ सामाइए ८ चउवीसत्थए ९ वंदणए १० पडिक्कमणे ११ काउस्सग्गे १२ पञ्चक्खाणे १३ थयथुइमंगले १४ कालपडिलेहणया १५ पायच्छित्तकरणे १६ खमावणया १७ सज्झाए १८ वा- ॥५७२॥ यणया १९ परिपुच्छणया २० परियट्टणया २१ अणुप्पेहा २२ धम्मकहा २३ सुयस्स आराहणया २४ एगग्गम॥णसंनिवेसणया २५ संजमे २६ तवे २७ चोदाणे २८ सुहसाए २९ अप्पडिबद्धया ३० विवित्तसयणासणसेवणया* ३१ विणिवट्ठणया ३२ संभोगपञ्चक्खाणे ३३ उवहिपच्चक्खाणे ३४ आहारपञ्चक्खाणे ३५ कसायपच्चक्खाणे Jain Education inter For Private Personal Use Only iww.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy