________________
जहा कस्सइ रणो अंबाजिण्णेण विसूइया जाया, सा तस्स वेजेहिं महता जत्तेण तिगिच्छिया, भणितो य-1 जदि पुणो अंबाणि खासि तो विणस्सति, तस्स य अतीव पीयाणि अंबाणि, तेण सदेसे सवे अंबा उच्छादिया।। अण्णया अस्सवाहणियाए णिग्गतो सह अमचेण, अस्सेण अवहरिओ, अस्सो दूरं गंतूण परिस्संतो ठितो, एगमि वणसंडे चयच्छायाते अमच्चेण वारिजमाणोऽवि णिविठ्ठो, तस्स य हेतु अंवाणि पडियाणि, सो ताणि परामुसति, पच्छा अग्घाति, पच्छा चक्खिउं णिद्धहति, अमच्चो वारेइ, पच्छा भक्खेउं मतो। इति सूत्रार्थः॥ इत्थं दृष्टान्तमभिधाय दार्शन्तिकयोजनामाह
एवं माणुस्सगा कामा, देवकामाण अंतिए । सहस्सगुणिया भुजो, आउँ कामा य दिग्विया ॥१२॥ ___ व्याख्या-एवं' काकिण्याम्रकसदृशा मनुष्याणाममी मानुष्यकाः, गोत्रप्रत्ययान्तत्वात् “गोत्रचरणादुनि"ति
१ यथा कस्यचित् राज्ञ आम्राजीर्णेन विसूचिका जाता, सा तस्य वैद्यैर्महता यत्नेन चिकित्सिता, भणितश्च-यदि पुनराम्राणि खादि-19 प्यसि तदा विनद्धयसि, तस्य चातीव प्रियाणि आम्नाणि, तेन स्वदेशे सर्वाण्याम्राण्युत्सादितानि । अन्यदा अश्ववाहनिकायै निर्गतः सहा-है। मात्येन, अश्वेनापहृतः, अश्वो दूरं गत्वा परिश्रान्तः स्थितः, एकस्मिन् वनखण्डे चूतच्छायायाममात्येन वार्यमाणोऽपि निविष्टः, तस्य चाधस्तात् आम्राणि पतितानि, स तानि परामृशति, पश्चादाजिघ्रति, पश्चात् स्वादयितुं निस्पृशति, अमात्यो वारयति, पश्चाद्भक्षयित्वा मृतः।
バイバイバイメイメイ
riki*
उत्तराध्य.४७
Ilonal
For Privale & Personal use only
nelibrary.org