________________
R
बृहद्धृत्तिः
उत्तराध्य.
एगो दमगो. तेण वित्तिं करेंतेण सहस्सं काहावणाण अजियं, सो य तंगहाय सत्थेण समं सगिहं पत्थितो. तेण औरधीभत्तणिमित्तं रूवगो कागिणीहि भिन्नो, ततो दिणे दिणे कागिणीए भुंजति, तस्स य अवसेसा एगा कागणी, सा
याध्य,७ विस्सारिया, सत्थे पहाविए सो चिंतेति-मा मे रूवगो भिदियो होहित्तिणउलगं एगस्थ गोवेउं कागिणीणिमित्तं ॥२७६॥ दणियत्तो, सावि कागिणी अन्नेण हडा, सोवि णउलतो अण्णेण दिठ्ठो ठविजंतो, सोवि तं घेत्तूण णटो, पच्छा सो
|घरं गतो सोयति । एस दिटुंतो,
तथा 'अपथ्यं' अहितम् 'आम्रकम्' आम्रफलं 'भुक्त्वा' अभ्यवहृत्य 'राजा' इति नृपतिः 'राज्यं पृथिवीपतित्वं, i'तुः' अवधारणे भिन्नक्रमश्च, तेन हारयेदेव, सम्भवत्येव अस्यापथ्यभोजिनो राज्यहरणमित्यक्षरार्थः। भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्
१ एको द्रमकः, तेन वृत्ति कुर्वता सहस्रं कार्षापणानामर्जितं, स च तद् गृहीत्वा सार्थेन समं स्वगृहं प्रस्थितः, तेन भक्तनिमित्तं रूप्यकः काकिणीभ्यो भिन्नः, ततो दिने दिने काकिण्या भुङ्क्ते, तस्य चावशेषा एका काकिणी, सा विस्मृता, सार्थे प्रधाविते स चिन्तयति-|॥२७६॥ * मा मे रूप्यको भेत्तव्यो भविष्यतीति नकुलकमेकत्र गोपयित्वा काकिणीनिमित्तं निवृत्तः, साऽपि काकिणी अन्येन हृता, सोऽपि नकुल
कोऽन्येन दृष्टः स्थाप्यमानः, सोऽपि तं गृहीत्वा नष्टः, पश्चात्स गृहं गतः शोचति । एष दृष्टान्तः ।
AECRECIRCRACROREOGARAM
Jain Education intencional
For Privale & Personal use only
पyainelibrary.org