________________
उत्तराध्य.
बृहद्वृत्तिः
॥२७७॥
(पा०४-३-१२६) वुञ् 'कामाः' विषयाः, 'देवकामाना' देवसम्बन्धिनां विषयाणाम् 'अन्तिके' समीपे, अन्तिकोपादानं च दूरेऽनवधारणमपि स्यादिति, किमित्येवम् ?, अत आह- 'सहस्रगुणिताः' सहस्रैस्ताडिता 'भूयः' अतिशयेन बहु, बहून् वारानित्यर्थः, मनुष्यायुः कामापेक्षयेति प्रक्रमः, अनेनैषामतिभूयस्त्वं सूचयन् कार्षापणसहस्रराज्य तुल्यतामाह, 'आयुः ' जीवितं, कामाश्च - शब्दादयः, 'दिविय'त्ति दिवि भवा दिव्याः “घुप्रागपागुदक्प्रतीचो यदि ति ( पा० ४-२-१०१) यत् त एव दिव्यकाः, इह चादौ 'देवकामाण अंतिए' त्ति काममात्रोपादानेऽपि 'आउं कामा य दिविय'त्ति आयुषोऽप्युपादानं तत्रत्यप्रभावादीनामपि तदपेक्षयैवंविधत्वख्यापनार्थ, यद्वा 'सूचनात् सूत्र' मिति पूर्वत्राप्यायुषः सूचितत्वाददोष इति सूत्रार्थः ॥ मनुष्यकामानामेव काकिण्यात्रफलोपमत्वं भावयितुमाह
अगवासानज्या, जा सा पण्णवओ ठिई । जाई जीयंति दुम्मेहा, जाण वासस्याउए ॥ १३ ॥ व्याख्या - अनेकानि - बहूनि तानि चेहासङ्घयेयानि वर्षाणि - वत्सराणि तेषां नयुतानि - सङ्ख्याविशेषाणि वर्षनयु| तान्यनेकानि च तानि वर्षनयुतानि च अनेकवर्षनयुतानि " खरोऽन्योऽन्यस्य " इति प्राकृतलक्षणात् सकाराकारदीर्घ - त्वम् एवमन्यत्रापि खरान्यत्वं भावनीयं, यदिवाऽनेकानि वर्षनयुतानि येषु तान्यनेकवर्षनयुतानि, उभयत्रार्थात् पल्योपमसागरोपमाणीतियावत्, नयुतानयनोपायस्त्वयम् — चतुरशीतिवर्षलक्षाः पूर्वाङ्ग, तच पूर्वाङ्गेन गुणितं पूर्व, पूर्व (क्रमेणैकान्नविंशतिवारान्) चतुरशीतिलक्षाहतं नयुताङ्गं, नयुताङ्गमपि चतुरशीतिलक्षाभिताडितं नयुतं, कैवमुच्यत इत्या।
Jain Education International
For Private & Personal Use Only
औरश्री
याध्य. ७
॥२७७॥
www.jainelibrary.org