SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. .. बृहद्वृत्तिः ॥२७॥ SOURCENGAMACROCHACKS धर्मगुणयोगादधर्मोऽतिशयेनाधर्मोऽधर्मिष्ठः, ईहत इवेहते वाञ्छतीव तदनुकूलचारितया, किं तत् ?-'नरकायुष्क औरधीनरकजीवितमिति सूत्रार्थः ॥ उक्तमेवार्थ प्रपञ्चयितुमाह याध्य. ७ हिंसे वाले मुसावाई, अडाणंमि विलोवए । अण्णदत्त हरे तेणे, माई कण्हुहरे सढे ॥५॥ इत्थीविसयगिडे य, महारंभपरिग्गहे । झुंजमाणे सुरं मंसं, परिवूढे परंदमे ॥६॥ अयकक्करभोई य, तुंदिले चिय लोहिए । आउयं नरए कंखे, जहाऽऽएसं व एलए॥७॥ व्याख्या-हिनस्तीत्येवंशीलो हिंस्रः-खभावत एव प्राणव्यपरोपणकृत् 'बालः' अज्ञः, पाठान्तरश्च क्रुध्यति-हे-13 तुमन्तरेणापि कुप्यतीत्येवंधर्मा क्रोधी, मृषा-अलीकं वदति-प्रतिपादयतीत्येवंशीलो मृषावादी, “अध्वनि' मार्गे |'विलुम्पति' मुष्णातीति विलोपकः, यः पथि गच्छतो जनान् सर्वस्वहरणतो लुण्टति, 'अण्णदत्तहरि'त्ति अन्येभ्यो दत्तं-राजादिना वितीर्ण हरति अपान्तराल एवाच्छिनत्त्यदत्तहरः, अन्यैर्वाऽदत्तम्-अनिसृष्टं हरति-आदत्ते अन्यादत्तहरः-ग्रामनगरादिषु चौर्यकृत् , अत एव 'बालः' अज्ञः, विस्मरणशीलस्मरणार्थमेतदिति न पौनरुक्त्यं, सर्वावस्थासु वा बालत्वख्यापनार्थ, पाठान्तरश्च 'स्तेनः' स्तैन्येनैवोपकल्पितात्मवृत्तिः, यद्वा-अन्यादत्तहरः अन्यादत्तं ग्रन्थिच्छेदा- ॥२७४॥ दिनोपायेनापहरति स्तेनः क्षत्रादिखननेनेति विशेषो, 'मायीं' वञ्चनैकचित्तः, 'कण्हुहरः' कण्हु कस्यार्थ हरिष्यामीत्येवमध्यवसायी 'शठः' वक्राचारः। तथा स्त्रियश्च विषयाश्च स्त्रीविषयाः तेषु गृद्धः-अभिकाङ्क्षावान् स्त्रीविषयगृद्धः, Jain Education anal For Private&Personal Use Only elibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy