________________
लसंति, ताए भण्णति-किं पुत्त! भयभीतोऽसि?, हेण पण्हुयपि मंण पियसि, तेण भण्णइ-अम्म ! कतो मे थणाभिलासो?, णणु सो वरातो गंदितो अज केहिवि पाहुणएहिं आगएहिं ममं अग्गतो विणिग्गयजीहो विलोलनयणो |विस्सरं रसंतो अत्ताणो असरणो मारितो, तब्भयातो कतो मे पाउमिच्छा ?, ततो ताए भण्णति-पुत्त ! णणु तदा चेव ते कहियं, जहा-आउरचिण्णाइं एयाइं०, एस तेसिं विवागो अणुपत्तो। एस दिटुंतो इति सूत्रार्थः॥ इत्थं दृष्टान्तमभिधाय तमेवानुवदन् दार्टान्तिकमाह
जहा खलु से ओरब्भे, आएसाए समीहिए। एवं बाले अहम्मिढे, ईहति निरयाउयं ॥४॥ व्याख्या-'यथा' येन प्रकारेण 'खलु' निश्चयेन 'स' इति प्रागुक्तखरूप उरभ्रः 'आदेशाय' आदेशार्थ 'समीहितः' कल्पितः सन् यथाऽयमस्मै भवितेत्यादेशं परिकाङ्क्षति इत्यनुवर्तते, 'एवम्' अमुनैव न्यायेन 'बालः' अज्ञोऽधर्मो-धर्मविपक्षः पापमितियावत् स इष्टः-अभिलषितोऽस्येत्यधर्मिष्ठः, आहितान्यादेराकृतिगणत्वादिष्टशब्दस्य परनिपातः, यद्वा
१० लष्यति, तया भण्यते-किं पुत्र! भयभीतोऽसि ?, स्नेहेन प्रस्नुतामपि मां न पिबसि, तेन भण्यते-अम्ब ! कुतो मे स्तन्याभिलाषः ?, ननु स वराको नन्दिकोऽद्य केष्वपि प्राघूर्णकेष्वागतेषु ममाग्रतो विनिर्गतजिह्वों विलोलनयनो विस्वरं रसन् अत्राणोऽशरणो मारितः, तद्भयाकुतो मे पातुमिच्छा?, ततस्तया भण्यते-पुत्र ! ननु तदैव तुभ्यं कथितं, यथा-आतुरचिहान्येतानि०, एप तेषां विपाकोऽनुप्राप्तः ।। एष दृष्टान्तः।
Jain Education
Bonal
For Privale & Personal use only
Milinelibrary.org