________________
उत्तराध्य. भिन्नः तद्वयतिरिक्तः, चः समुच्चये, 'स' तद्वयतिरिक्तः पुनः 'त्रिविधः' त्रिभेदः, त्रैविध्यमेवाह-एकस्मिन् भवे तस्मि-ट औरभ्रीबृहद्वृत्तिः नेवातिक्रान्ते भावी एकमविको-योऽनन्तर एव भवे उरभ्रतयोत्पत्स्यते, तथा स एवोरभ्रायुर्वन्धानन्तरं बद्धमायुरने-II
याध्य. ७ 18/नेति बद्धायुष्क उच्यते, तृतीयमाह-'अभिमुहतो नामगोए यत्ति आर्षत्वादभिमुखनामगोत्रश्च, तत्राभिमुखे-स-14 ॥२७॥ म्मुखे अन्तर्मुहूर्तानन्तरभावितया नामगोत्रे उरभ्रसम्बन्धिनी यस्य स तथोक्तः, अन्तर्मुहूर्तानन्तरमेवोरभ्रभवभावीति
गाथार्थः ॥ भावोरभ्रमध्ययननामनिबन्धनं चाहउरभाउणामगोयं वेयंतो भावओ उ ओरब्भो । तत्तो समुट्ठियमिणं उरब्भिजन्ति अज्झयणं ॥२४६॥ | व्याख्या-उरभ्र-ऊरणकः तस्यायुश्च नाम च गोत्रं चोरभ्रायुर्नामगोत्रं, यदुदयादुरभ्रो भवति, 'वेदयन्' अनुभवन् 'भावतो' भावमाश्रित्योरभ्रः, तुशब्दः पर्यायास्तिकमतमेतदिति विशेषणार्थः, 'ततो' भावोरभ्राद दृष्टान्ततयेहाभिधेया
त्समुत्थितम्-उत्पन्नमिदमिति प्रस्तुतं,यस्मादिति गम्यते, 'उरम्भिजति उरभ्रीयं ग्रहादित्वाच्छैषिकठप्रत्ययः 'इतीति । तस्माद् अध्ययनं प्रागुक्तनिरुक्तमुच्यत इति शेष इति गाथार्थः॥ उरभ्रस्यैव चेह प्रथममुच्यमानत्वाद्बहुवक्तव्यत्वाचेत्यमुक्तम् , अन्यथा हि काकिण्यादयोऽपि दृष्टान्ता इहाभिधीयन्ते एव, तथा चाह नियुक्तिकृत्ओरब्भे अ कागिणी अंबए अ ववहार सागरें चेव । पंचेए दिटुंता उरब्भिजंमि अज्झयणे ॥ २४७ ॥
-SANGALORE
॥२७॥
JainEducation
For Privale & Personal use only
melibrary.org