SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ हैजाणगसरीरभविए तवतिरित्ते य निण्हगाईसुं । भावंमि नियंठो खलु पंचविहो होइ नायवो ॥ २३८॥ व्याख्या-'जाणगसरीरभविए'त्ति ज्ञशरीरनिर्ग्रन्थो भव्यशरीरनिर्ग्रन्थश्च पश्चात्कृतपुरस्कृतनिर्ग्रन्थपर्यायतयाऽयं । घृतकुम्भ इत्यादिन्यायतः प्राग्वद्भावनीयः, तद्वयतिरिक्तश्च निवादिषु, आदिशब्दात् पार्थस्थादिपरिग्रहः, भावनिग्रन्थोऽप्यागमतो नोआगमतश्च, तत्रागमतस्तथैव, नोआगमतस्तु खत एवाह नियुक्तिकृत्-भावे निर्ग्रन्थः, खलु क्यालङ्कारे, 'पञ्चविधः' पञ्चभेदो भवति ज्ञातव्य इति गाथाथैः ॥ पञ्चविधनिर्ग्रन्थखरूपं च वृद्धसम्प्रदायाद|वसेयं, स चायम्-णोआगमतो णियंठत्ते वट्टमाणा पञ्च, तंजहा-पुलाए बकुसे कुसीले णियंठे सिणाए । पुलातो पंचविहो, जो आसेवणं प्रति, णाणपुलातो दरिसणपुलाओ चरित्तपुलातो लिंगपुलातो अहासुहुमपुलागोत्ति । पुलागो णाम असारो, जहा धन्नेसु पलंजी, एवं णाणदंसणचरित्तणिस्सारत्तं जो उवेति सो पुलागो, लिंगपुलागो लिंगाउ पुलागी होतो, अहासुहुमो य एएसु चेव पंचसुवि जो थोवं थोवं विराहेति, लद्धिपुलाओ पुण जस्स देविंद| १ नोआगमतो निर्ग्रन्थत्वे वर्तमानाः पञ्च, तद्यथा-पुलाको बकुश: कुशीलो निम्रन्थः स्नातकः । पुलाकः पञ्चविधः-य आसेवनां प्रति, ज्ञानपुलाको दर्शनपुलाकश्चारित्रपुलाकः लिङ्गपुलाकः यथासूक्ष्मपुलाक इति । पुलाको नाम असारो, यथा धान्येषु पलजी, एवं ज्ञानदर्शन चारित्रनिस्सारत्वं य उपैति स पुलाकः, लिङ्गपुलाको लिङ्गात् पुलाकीभवन् , यथासूक्ष्मश्च एतेष्वेव पञ्चस्वपि यः स्तोकं स्तोकं विराधयति, हलब्धिपुलाकः पुनर्यस्य देवेन्द्र Jain Education inbelinal For Privale & Personal use only BHAahelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy