________________
उत्तराध्य.
॥२५६ ॥
रिद्धिसरिसा रिद्धी, सो सिंगणादियकज्जे समुप्पणे चक्कवद्विंपि सवलवाहणं चुण्णेउं समत्थो । बउसा सरीरोपकरणबृहद्वृत्तिः | विभूषाऽनुवर्तिनः ऋद्धियशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवाराः छेदशबलचारित्तजुत्ता णिग्गंधा वउसा भण्णंति, ते पंचविहा, तंजहा - आभोगबकुसा अणाभोगवकुसा संबुडबकुसा असंबुडबकुसा अहासुहुमबकुसा । आभोगबकुसा आभोगेण जो जाणतो करेइ, अणाभोगेण अयाणंतो, संबुडो मूलगुणाइसु, असंवुडो तेसु चेव, अहासुहुमबकुसो अच्छासु पूसिया अवणेति सरीरे वा धूलिमाइ अवण्णेति । कुत्सितं शीलं यस्य पञ्चसु प्रत्येकं ज्ञानादिपु, सो कुसीलो दुविहो - पडि सेवणाकुसीलो कसायकुसीलो, सम्माराहणविवरीया पडिगया वा सेवणा पडि - सेवणा पंचसु णाणाइसु, कसायकुसीलो जस्स पंचसु णाणाइसु कसाएहिं विराहणा कज्जति सो कसायकुसीलोति ।
१० र्द्धिसदृशा ऋद्धिः, स शृङ्गनादितकार्ये समुत्पन्ने चक्रवर्त्तिनमपि सबलवाहनं चूरयितुं समर्थः । बकुशाः छेदशबलचारित्रयुक्ता निर्मन्था | बकुशा भण्यन्ते, ते पञ्चविधाः, तद्यथा – आभोगबकुशा अनाभोगबकुशाः संवृतबकुशा असंवृत्तबकुशा यथासूक्ष्मबकुशाः । आभोगबकुशो आभोगेन यो जानन् करोति, अनाभोगेनाजानन्, संवृतो मूलगुणादिषु, असंवृतस्तेष्वेव, यथासूक्ष्मबकुशः अक्ष्णोः पुष्पिकामपनयति शरीराद्वा धूल्यादिकमपनयति । स कुशीलो द्विविधः - प्रतिसेवनाकुशीलः कषायकुशीलः सम्यगाराधनविपरीता प्रतिगता वा सेवना प्रतिसेवना पञ्चसु ज्ञानादिषु, कषायकुशीलो यस्य पञ्चसु ज्ञानादिषु कषायैर्विराधना क्रियते स कषायकुशील इति ।
Jain Education Ctional
For Private & Personal Use Only
क्षुल्लकनिग्रन्थीयम्.
६
॥२५६॥
Clinelibrary.org