________________
Jain Education
संजयेत्ति न चापि पूजां गर्हांी च प्रतीति शेषः 'असजत्' सङ्गं विहितवान् तत्र च अनुन्नतत्वमन्वनतत्वं च हेतुर्भावतः, उन्नतो हि पूजां प्रति अवनतश्च गह प्रति सङ्गं कुर्यान्न त्वन्यथेति भावः, पूर्वत्राभिरुचिनिषेध उक्तः, इह तु सङ्गस्येति पूर्वस्माद्विशेषः, 'स' इति' सः' एवंगुणः 'ऋजुभावम्' आर्जवं 'प्रतिपद्य' अङ्गीकृत्य संयतो 'निर्वाणमार्ग' सम्य|ग्दर्शनादिरूपं विरतः सन् 'उपैति' विशेषेण प्राप्नोति, वर्त्तमाननिर्देश इहोत्तरत्र च प्राग्वत् । ततः स तदा कीदृशः किं करोतीत्याह- अरतिरती संयमासंयमविषये सहते - न ताभ्यां वाध्यत इत्यरतिरतिसहः, 'पहीणसंथवे 'त्ति प्रक्षीणसंस्तवः संस्तवप्रहीणो वा, संस्तवश्च पूर्वपश्चात्संस्तवरूपो वचनसंवासरूपो वा गृहिभिः सह प्रधानः स च संयमो मुक्तिहेतुत्वात् स यस्यास्त्यसौ प्रधानवान्, परमः - प्रधानोऽर्थः पुरुषार्थो वाऽनयोः कर्मधारये परमार्थो - मोक्षः स पद्यते - गम्यते यैस्तानि परमार्थपदानि सम्यग्दर्शनादीनि सुध्यत्ययात् तेषु तिष्ठति - अविराधकतयाऽऽस्ते 'छिन्नसोय'त्ति छिन्नशोकः छिन्नानि वा श्रोतांसीव श्रोतांसि - मिध्यादर्शनादीनि येनासौ छिन्नश्रोताः अत एवाममोऽकिञ्चनः, इह च | संयम विशेषाणामानन्त्यात्तदभिधायिपदानां पुनः पुनर्वचनेऽपि न पौनरुक्तयं, तथा 'विविक्तलयनानि' ख्यादिविरहि - तोपाश्रयरूपाणि विविक्तत्वादेव च 'निरोवलेवाई'ति निरुपलेपानि-अभिष्वङ्गरूपोपलेपवर्जितानि भावतो द्रव्यतस्तु तदर्थं नोपलिप्तानि 'असंसृतानि' वीजादिभिरव्याप्तानि, अत एव च निर्दोषतया 'ऋषिभिः' मुनिभिः 'चीर्णानि ' | आसेवितानि, चीर्णशब्दस्य तु 'सुचीर्ण प्रोषितत्रत' मितिवत्साधुता, 'फासेज' त्ति अस्पृशत्, सोढवानित्यर्थः, पुनः पुनः
ational
For Private & Personal Use Only.
ainelibrary.org