SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ 29 समुद्र बृहद्वृत्तिः उत्तराध्य. गम्यते, 'मिह'त्ति मकारोऽलाक्षणिकः 'इह' जगति 'माणवेहिं ति सुब्व्यत्ययान्मानवेषु 'जे' इति याननेकान् छन्दान 'भावतः' तत्त्ववृत्त्यौदयिकादिभावतो वा सः 'प्रकरोति' भृशं विधत्ते 'भिक्खु'त्ति अपिशब्दस्य गम्यमानत्वाद् भिक्षुरपि-अनगारोऽपि सन् , अत इत्थमित्थं च तद्गुणाभिधानमिति भावः । अपरञ्च-'भयभैरवाः' भयोत्पादकत्वेन लीया. ॥४८६१ भीषणाः 'तत्र' इति ब्रह्मप्रतिपत्तौ 'उइंति'त्ति 'उद्यन्ति' उदयं यान्ति, पठ्यते च-'उर्वति'त्ति, उपयन्ति भयभैरवा इत्यनेनापि गते भीमा इति पुनरभिधानमतिरौद्रताख्यापनायोक्तं, 'दिव्या' इत्यादावुपसर्गा इति गम्यते, 'तिरिच्छत्ति तैरश्चाः। तथा 'परिसहत्ति परीषहाश्च उद्यन्तीति सम्बन्धः, 'सीदन्ति' संयमप्रति शिथिलीभवन्ति 'जत्थ'त्ति यत्र येषूपसर्गेषु परीषहेषु च सत्सु 'से' इति सः तत्र' तेषु ‘पत्ते'त्ति वचनव्यत्ययात्प्रासेषु प्राप्तो वा-अनुभवनद्वारेणायातो दिन ('व्यथेत' स्यात्) व्यथाभीतश्चलितो वा सत्त्वाद् भिक्षुः सन् ‘सङ्ग्रामशीर्ष इव' युद्धप्रकर्ष इव 'नागराजः' हस्तिराजः। 'स्पर्शाः' तृणस्पर्शादयः 'आतङ्काः' रोगाः 'स्पृशन्ति' उपतापयन्ति 'अकुक्कुय'त्ति आर्षत्वात् कुत्सितं कूजति-पीडितः सन्नाक्रन्दति कुकूजो न तथेत्यकुकूजः, पठ्यते च-'अकक्करे'त्ति कदाचिद्वेदनाऽऽकुलितो न कर्करायितकारी, अनेन चानन्तरसूत्रोक्त एवार्थो विस्पष्टतार्थमन्वयेनोक्तः, एवंविधश्च स रजांसीव रजांसि-जीवमालिन्यहेतुतया ॥४८६॥ कर्माणि 'खेविजे ति अक्षिपत् परीषहसहनादिभिःक्षिप्तवान् ।'मोह(म्) इति मिथ्यात्वहास्यादिरूपोऽज्ञानं वा गृह्यते, आत्मना गुप्तः आत्मगुप्तः-कूर्मवत्सङ्कचितसर्वाङ्गः, अनेन परीपहसहनोपाय उक्तः । किञ्च-नयावि पूर्य गरिहं च | SANSACRECECADAR Jain Education Inlan For Privale & Personal use only Malmelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy