SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ समुद्रपा उत्तराध्य. बृहद्वृत्तिः लीया. ॥४८७॥ COLOGROCHUSAMACLEODOGGALS परीपहस्पर्शनाभिधानमतिशयख्यापनार्थ, ततः स कीदृगभूदित्याह-'सः' इति समुद्रपालनामा मुनिनिमिह श्रुत- ज्ञानं तेन ज्ञानम्-अवगमः प्रक्रमाद् यथावक्रियाकलापस्य तेनोपगतो-युक्तो ज्ञानज्ञानोपगतः, पाठान्तरतः|सन्ति-शोभनानि 'नाने त्यनेकरूपाणि ज्ञानानि-सङ्गत्यागपर्यायधर्माभिरुचितत्त्वाद्यवबोधात्मकानि तैरुपगतःसन्नानाज्ञानोपगतः 'धर्मसञ्चयं' क्षान्त्यादियतिधर्मसमुदयम् 'अणुत्तरेणाणधरे'त्ति एकारस्थालाक्षणिकत्वादनुत्तरज्ञानं| केवलाख्यं तद्धारयत्यनुत्तरज्ञानधरः, पठ्यते च-गुणुत्तरे णाणधरे'त्ति, तत्र च गुणोत्तरो-गुणप्रधानो, ज्ञानं प्रस्तावात्केवलज्ञानं तद्धरः, एकारस्थालाक्षणिकत्वाद् गुणोत्तरं यद् ज्ञानं तद्धरो वाऽत एव यशस्वी 'ओभासइ यत्ति अवभासते प्रकाशते सूर्यवदन्तरिक्षे, यथा नभसि सूर्योऽवभासते तथाऽसावप्युत्पन्न केंवलज्ञान इति त्रयोदशसूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरंस्तस्यैव फलमाह दुविहं खवेऊण य पुनपाव, निरंजणे सव्वओ विप्पमुक्के । तरित्ता समुदं व महाभवोहं, समुद्दपाले अपुणागमं गए ॥ २४ ॥ त्तिबेमि ॥ ॥समुद्दपालिजं ॥२१॥ 'द्विविधं' द्विभेदं घातिकर्मभवोपग्राहिभेदेन 'पुण्यपापं' शुभाशुभप्रकृतिरूपं 'निरञ्जनः' कर्मसङ्गरहितः, पठ्यते च-'निरंगणे'त्ति अङ्गेर्गत्यर्थत्वात निरगनः-प्रस्तावात्संयम प्रति निश्चलः शैलेश्यवस्थाप्राप्त इतियावत्, अत एव ॥४८७॥ Jain Educatio n al For Privale & Personal Use Only hinelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy