SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥४७६॥ रोच्छित्तितो मूलत एव न वेदनासम्भवः स्यादिति भावः ॥ एवं च चिंतइत्ता णं'ति न केवलमुक्त्वा चिन्तयित्वा चैवं 'पासुत्तोमि' त्ति प्रसुप्तोऽस्मि 'परियहृतिय'त्ति परिवर्त्तमानायाम् - अतिक्रामन्यां 'ततः' वेदनोपशमानन्तरं 'कल' ति कल्यो नीरोगः सन् 'प्रभाते' प्रातः, यद्वा 'कल' इति चिन्तादिनापेक्षया द्वितीयदिने प्रकर्षेण ब्रजितो- गतः प्रत्रजितः कोऽर्थः ? - प्रतिपन्नवाननगारिताम् ॥ तत इति प्रत्रज्याप्रतिपत्तेरहं नाथो जातः संवृत्तो, योगक्षेमकरणक्षम इति भावः, 'आत्मनः' खस्य 'परस्य वा' अन्यस्य पुरुषादेः सर्वेषां भूतानां जीवानां त्रसानां स्थावराणां चेति त्रस| स्थावरभेदभिन्नानामिति विंशतिसूत्रावयवार्थः ॥ किमिति प्रत्रज्याप्रतिपत्त्यनन्तरं नाथस्त्वं जातः पुरा तु न इत्याहअप्पा नई वेरणी, अप्पा मे कूडसामली । अप्पा कामदुहा घेणू, अप्पा मे नंदणं वणं ॥ ३६ ॥ अप्पा कता विकताय, दुहाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्टियसुपट्टिओ ॥ ३७ ॥ 'आत्मे 'ति व्यवच्छेद फलत्वाद्वाक्यस्यात्मैव नान्यः कश्चित् किमित्याह - 'नदी' सरित् 'वैतरणी' नरकनद्या नाम, ततो महाऽनर्थहेतुतया नरकनदीव, अत एवात्मैव कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली कूटशाल्मली नरकोद्भवा । | तथाऽऽत्मैव कामान्- अभिलाषान् दोग्धि - कामितार्थप्रापकतया प्रपूरयति कामदुघा धेनुरिवधेनुः, इयं च रूढित उक्ता, | एतदुपमत्वं चाभिलाषितखर्गापवर्गावासिहेतुतया, आत्मैव 'मे' मम 'नन्दनं' नन्दननामकं 'वनम्' उद्यानम्, एत| दौपम्यं चास्य चित्तप्रल्हत्तिहेतुतया ॥ यथा चैतदेवं तथाऽऽह - आत्मैव 'कर्त्ता' विधायको दुःखानां सुखानां चेति Jain Educationtional For Private & Personal Use Only महानिर्य न्धीया० २० ॥४७६ ॥ ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy