________________
महानिर्य
उत्तराध्य. बृहद्वृत्तिः ॥४७५॥
न्धीया०
CREASONUSDESKAR
अभिमतवस्त्वभिलाषं न केवलं बहिस्त्रिकायेवेति भावः 'पीडयति' बाधते, वेदनेति सम्बन्धः, तत्कालापेक्षया च वर्तमाननिर्देशः, एवमन्यत्रापि, इन्द्राशनिः-इन्द्रवज्रं तत्समाना-तुल्या अतिदाहोत्पादकत्वादिति भावः 'घोरा' परेषामपि रश्यमाना भयोत्पादनी 'परमदारुणा' अतीवदुःखोत्पादिका ॥ किं न कश्चित्तां प्रतिकृतवानित्याह-'उपस्थिताः' वेदनाप्रतीकारं प्रत्युद्यताः 'में मम 'आचार्याः' इति प्राणाचार्या वैद्या इतियावत् , 'विद्यामत्रचिकित्सकाः' विद्यामत्राभ्याम्-उक्तरूपाभ्यां व्याधिप्रतिकर्तारः ‘अद्वितीयाः' अनन्यसाधारणतया तथाविधद्वितीयाभावात्, 'सत्थकुसल'त्ति शस्त्रेषु शास्त्रेषु वा कुशलाः शस्त्रकुशला शास्त्रकुशला वा, पठ्यते च 'नानासत्थत्थकुसल'ति सुगम,मत्राणि |च-उक्तरूपाणि मूलानि च-ओषधयस्तेषु विशारदाः-विज्ञामन्त्रमूलविशारदाः॥ नैवोपस्थानमात्रेणैव ते स्थिताः किन्तु ते मे चिकित्सां कुर्वन्ति 'चाउप्पाय'ति 'चतुष्पदा' भिषग्भैषजातुरप्रतिचारकात्मकचतुर्भा(त्मकभा)गचतुष्टयात्मिकां 'जहाहियंति 'यथाहितं' हितानतिक्रमेण यथाऽधीतं वा-गुरुसम्प्रदायागतवमनविरेचकादिरूपांततः किमित्याह-न
चैवं कुर्वन्तोऽपि 'दुःखाद्' एवंविधरोगजनितादसाताद् 'विमोचयन्ति' विशेषेण मुत्कलयन्ति, एषा दुःखाविमोचना|त्मिका ममानाथता ॥ अन्यच्च-'सर्वसारमपि' निःशेषप्रधानं वस्तुरूपं 'दिजाहि'त्ति दद्यात् न त्वेवमादरवानपि दुःखात् 'विमोचयंति'त्ति वचनव्यत्ययाद्विमोचयति, एवं सर्वत्र ॥ तथा पुत्रविषयः शोकः पुत्रशोकः, हा! कथमित्थं दुःखी मत्सुतो जात इत्यादिरूपस्ततो दुःखं तेन 'अट्टिय'त्ति आर्ता 'अहियत्ति वा 'अर्दिता' उभयत्र पीडितेत्यर्थः,
॥४७५॥
Jain Educa
t
ional
For Private & Personal use only
A
njainelibrary.org