________________
महानिर्ग
उत्तराध्य. बृहद्वृत्तिः ॥४७२॥
न्थीया०
पभूयरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं निजाओ,मंडिकुञ्छिसि चेहए ॥२॥ नाणादुमलयाइन्नं, नाणापक्खिनिसेवियं । नाणाकुसुमसंछपणं, उजाणं नंदणोवमं ॥ ३ ॥ तत्थ सो पासए साहुं, संजय सुसमाहियं । निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइयं ॥ ४ ॥ तस्स रूवं तु पासित्ता, राइणो तंमि संजए। अचंतपरमो आसी, अउलो रूवविम्हओ॥५॥ अहो वन्नो अहो रूवं, अहो अजस्स सोमया । अहो खंती अहो मुत्ती, अहो भोगे असंगया ॥ ६ ॥ तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छई॥७॥ तरुणोऽसि अजो! पव्वइओ, भोगकालंमि संजया !। उवडिओऽसि सामन्ने, एअमटं सुणेमु ता ॥८॥
सूत्रसप्तकं पाठसिद्धमेव, नवरं प्रभूतानि रत्नानि-मरकतादीनि प्रवरगजाश्वादिरूपाणि वा यस्यासौ प्रभूतरत्नः 'विहारजत्त'न्ति सुव्यत्ययाद् विहारयात्रया क्रीडार्थमश्ववाहनिकादिरूपया 'निर्यातः' निर्गतो नगरादिति गम्यते, 'मंडिकुच्छिसित्ति मण्डिकुक्षी मण्डिकुक्षिनाम्नि 'चैत्ये' इत्युद्याने। तदेव नानेत्यादिना विशिनष्टि-'साहुं संजयं सुसमाहियंति,साधुःसर्वोऽपि शिष्ट उच्यते तद्वयवच्छेदार्थ संयतमित्युक्तं, सोऽपि च बहिःसंयमवान्निवादिरपि स्यादिति सुष्टु समाहितो-मनःसमाधानवान् सुसमाहितस्तमित्युक्तं, 'सुहोइयं ति सुखोचितं शुभोचितं वा । 'अत्यन्तपरमः' अतिशयप्रधानः 'अतुलः' अनन्यसदृशो रूपविषयो विस्मयो रूपविस्मयः 'अहो?' इत्यादिना विस्मयखरूपमुक्तम् , इह
॥४७२॥
JainEducation H
o nal
For Privale & Personal use only
X
ibrary