SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Jain Education युर्मोहवर्जाः, निर्ग्रन्थस्त्वेकमेव सातं, खातकोऽप्येवमबन्धको वा २२ । द्वारं । 'उदयं' ति कर्मोदयः, पुलाकबकुशप्रति सेवककषायकुशीला अष्टविधमपि कर्म वेदयन्ते, निर्ग्रन्थो मोहवर्जाः सप्त, स्नातको वेद्यायुर्नामगोत्राख्याश्चतस्रः २३ । द्वारं । 'कम्मोदीरण'त्ति पुलाक आयुर्वेदनीयवर्णाः षट् कर्मप्रकृतीरुदीरयति, बकुशप्रतिसेवकावष्टा वायुर्वर्जाः सप्त पड़ आयुर्वेदनीयवर्जाः, कषायकुशीलोऽप्येवमष्टौ सप्त पड् वेद्यायुर्मोहनीयवर्णाः पञ्च वा, निर्ग्रन्थोऽप्येता एव पञ्च द्वे वा नामगोत्राख्ये, स्नातकस्त्वेते एव द्वे अनुदीरको वा २४ । द्वारं । 'उवसंपजहण'त्ति उवसंपदनम् — उपसम्पद् - अन्यरूपप्रतिपत्तिः, सा च हानं च - खरूपपरित्याग उपसम्पद्धानं, तत्र पुलाकः पुलाकतां त्यजंस्तां परित्यजति कषायकुशीलत्वमसंयमं वोपसम्पद्यते, कोऽभिप्रायः १ - न रूपान्तरापत्तिं विना पूर्वरूपपरित्यागो नापि तत्परित्यागं विना तदापत्तिः, कथञ्चिन्नित्यानित्यरूपत्वाद्वस्तुनः, एवं सर्वत्र भावनीयं, बकुशोऽपि वकुशतां त्यजन् तां परित्यजति प्रति| सेवकत्वं कषायकुशीलत्वमसंयमं संयमासंयमं वोपसंपद्यते, प्रतिसेवनाकुशीलः प्रतिसेवनाकुशीलत्वं त्यजंस्तत्परि| त्यजति वकुशत्वं कषायकुशीलत्वमसंयमं संयमासंयमं वोपसम्पद्यते, कषायकुशीलः कषायकुशीलत्वं त्यजंस्तत्परित्यजति पुलाकादित्रयं निर्ग्रन्थत्वमसंयमं संयमासंयमं वोपसम्पद्यते, निर्ग्रन्थो निर्ग्रन्थत्वं त्यज॑स्तत्परित्यजति कषायकुशीलत्वं स्नातकत्वमसंयमं वोपसम्पद्यते, स्नातकः स्नातकत्वं त्यज॑स्तत्परित्यजति सिद्धिगतिमुपसम्पद्यते २५ । द्वारं । 'सन्न' त्ति सञ्ज्ञा, तत्र पुलाकनिर्ग्रन्थस्नातका नोसोपयुक्ताः, बकुशप्रतिसेवककषायकुशीलाः सञ्ज्ञोपयुक्ता नो ional For Private & Personal Use Only inelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy