________________
उत्तराध्य. ६ कषायकुशीलश्चतुर्ष संज्वलनक्रोधादिषु त्रिषु द्वयोरेकस्मिन् वा स्यात्, निर्ग्रन्थोऽकषायः, स चोपशमतःक्षयतो वा, एवं महानि
स्नातको,नवरमसौ क्षीणकपाय एव १९॥ द्वारं। 'लेस'त्ति पुलाकवकुशप्रतिसेवकाः पीतपद्मशुक्लाभिधानासु तिसृषु लेश्यासु, न्थीया बृहद्वृत्तिः
कषायकुशीलः षट्खपि, निग्रन्थः शुक्ललेश्यायां, स्नातकस्तस्यामेवातिशुद्धायाम् २० । द्वारं। 'परिणामे य'त्ति पुला॥४६॥ कबकुशप्रतिसेवककषायकुशीला वर्द्धमाने हीयमानेऽवस्थिते वा परिणाम स्युः, निग्रन्थस्नातकी वर्द्धमानावस्थितपरि
णामावेव, तत्र च पुलाकादयस्त्रयो वर्द्धमाने परिणामे, अवस्थिते तु जघन्येनैकं समय, समयानन्तरं कषायकुशील-12 त्वादिगमनेन मरणेन वा, नवरं पुलाकस्य मरणं नास्ति, उक्तं च-"पुलाके तत्थ णो मरति"त्ति । उत्कृष्टेनान्तर्मुहूतम् , एवं हीयमानेऽपि, अवस्थिते तु जघन्यतः समयमुत्कृष्टेन सप्त समयान् , निग्रन्थो जघन्यत उत्कृष्टतश्चान्त,हूर्त वर्द्धमाने परिणामे, अवस्थिते तु जघन्येनैकं समयम् उत्कृष्टेनान्तर्मुहूर्त, तथा चागमः-"णियंठे णं भंते ! केवतियं कालं वद्धमाणपरिणामे होजा?, गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणंपि अंतोमुहुत्तं । केवइयं कालं अवट्टियपरिणामे होजा ?, गोयमा ! जहण्णणं एक समयं उक्कोसेणं अंतोमुहुत्तं"ति । अपरे त्वयमुत्कृष्टतोऽवस्थितपरिणामे सप्त समयानित्याहुः, स्नातको जघन्येन उत्कृष्टेन च वर्द्धमानपरिणामेऽन्तर्मुहर्त्तमवस्थितपरिणामे जघ-४ ॥४६९॥ न्यतोऽन्तर्मुहूर्त्तमुत्कृष्टेन देशोनां पूर्वकोटीम् २१। द्वारं । 'वंधण'त्ति कर्मवन्धनं, तत्रायुर्वर्जाः सप्त कर्मप्रकृतीः पुलाको वनाति, वकुशप्रतिसेवको तु सप्त अष्टौ वा, आयुषोऽपि तयोर्बन्धसम्भवात् , कषायकुशीलोऽष्टौ सप्त षड् वाऽऽ
Jain Education
na
For Privale & Personal use only
AMEnelibrary.org