________________
महानिर्ग
बृहद्वृत्तिः
उचराध्य.
जइ उवसंहरिउं, तहा सिणाइयाणं जो संहरणादिसंभवो सो पत्रोवसंहरियाणं, जओ केवलियादिणो नोवसंहरिजंति"त्ति १२॥ द्वारं। 'गति'त्ति 'गतिः'प्रागुक्तैव नवरमिहाराधनाविराधनाकृतो विशेष उच्यते-तत्र पुलाकोऽविराधनाद्
न्धीया० इन्द्रेषत्पद्यते, विराधनातस्त्विन्द्रसामानिकत्रयस्त्रिंशलोकपालानामन्यतमेपु, एवं बकुशप्रतिसेवनाकुशीलावपि, कपा॥४६८॥ यकुशीलः पुनरविराधनया इन्द्रेष्वहमिन्द्रेषु वा जायते, विराधनयेन्द्रादीनामन्यतमेषु, निर्ग्रन्थस्त्वहमिन्द्रेष्वेवोत्पद्यते
|१३ । द्वारं । 'ठितित्ति, पुलाकस्य जघन्येन पल्योपमपृथक्त्वं स्थितिरुत्कृष्टतोऽष्टादश सागरोपमाणि, बकुशप्रतिसेवनाकषायकुशीलानामपि जघन्यतः पल्योपमपृथक्त्वमुत्कृष्टतो बकुशप्रतिसेवकयोद्वाविंशतिसागरोपमाणि, कपायकुशीलस्य तु त्रयस्त्रिंशत् , निर्ग्रन्थस्याजघन्योत्कृष्टा त्रयस्त्रिंशदेवेति १४ । द्वारं । 'संजमे'त्ति पुलाकबकुशप्रतिसेवककपायकुशीलानामसङ्खयेयानि संयमस्थानानि, निर्ग्रन्थस्नातकयोरजघन्योत्कृष्टमेकमेव संयमस्थानं १५ । द्वारं । 'णिगासि'त्ति, आपत्वात्समा( मो)लोपे सन्निकर्षः-स्वस्थानपरस्थानापेक्षया तुल्याधिकहीनत्वचिन्तनं, तत्र च
संयमस्थानापेक्षया सर्वस्तोकं निर्ग्रन्थस्य, स्नातकस्य चैकमजघन्योत्कृष्टं संयमस्थानं ततः पुलाकस्यासङ्खयेयगुणानि, दएवं बकुशप्रतिसेवककपायकुशीलानामपि पूर्वपूर्वापेक्षयाऽसङ्खयेयगुणत्वं भावनीयम्, अमीषां च पञ्चानामपि
॥४६८॥ प्रत्येकमनन्ताश्चारित्रपर्यायाः, यत उक्तम्-"पुलाकस्स णं भंते ! केवतिया चरित्तपजवा पण्णता ?, गोयमा ! अणंता चरित्तपजवा पण्णत्ता, एवं जाव सिणायस्सत्ति” तथा च-चारित्रपर्यायापेक्षया खस्थानं सन्निकर्षचिन्तायां |
Jain Education inbin
al
For Private & Personal use only
elibrary.org