SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Jain Education तु कः कुत्र वर्त्तते इति क्षुल्लक निर्ग्रन्थीय एवोक्तत्वान्न पुनरुच्यते ७ । द्वारं । 'तित्थ' त्ति इह च 'तीर्थ' यत्तीर्थकरेण क्रियते, पुलाको वकुशप्रतिसेवकौ च तीर्थे, कषायकुशीलस्तु तीर्थेऽतीर्थे वा अतीर्थे च भवन् तीर्थकरो वा स्यात् प्रत्येकबुद्धो वा, एवं निर्ग्रन्थ स्नातकावपि ८ । द्वारं । 'लिंगि 'त्ति लिङ्गं द्विधा - द्रव्यभावभेदात्, तत्रामी द्रव्यतः खलिङ्गे अन्यलिङ्गे गृहिलिङ्गे वा स्युः, भावतस्तु खलिङ्ग एव ९ । द्वारं । 'सरीरे 'त्ति पुलाकस्त्रिष्वौदारिकतैजसकार्मणेषु, बकु| शप्रतिसेवनाकुशीलौ त्रिषु चतुर्षु वा, वैक्रियस्यापि तयोः संभवात्, कपायकुशीलोऽप्येवं पञ्चसु च तस्याहारकेऽपि | सम्भवात्, निर्ग्रन्थः खातकश्च पुलाकवत् १० । द्वारं । 'खेत्त' त्ति 'क्षेत्रं' कर्मभूम्यादि, तत्र जन्म सद्भावं च प्रतीत्य पञ्चाप्यमी कर्मभूमावेव स्युः, यथासम्भवं च संहरणं प्रतीत्य कर्मभूमाव कर्मभूमौ वा ११ । द्वारं । 'कालोत्ति कालतः पञ्चापि | पुलाकादयो जन्मतः सद्भावतश्चावसर्पिण्यां सुपमदुष्पमादुष्पमसुषमादुष्पमाभिधानेषु कालेषु स्युः, उत्सर्पिण्यां दुष्पम - सुषमासुषमदुष्पमयोः, इदं च भरतैरावतदशके, विदेहपञ्चकेषु चतुर्थकालप्रतिभागे यथासम्भवं संहरणं प्रतीत्य यथोतादन्यत्रापि काले स्युः, प्रज्ञयभिप्रायस्त्वयं - जन्मतः सद्भावतश्च पुलाकोऽवसर्पिण्यां सुषमदुष्पमदुष्षमसुषमाकाले च, न तु शेषेषु, उत्सर्पिण्यां जन्मतो दुष्षमायां दुष्पमासुषमायां सुषमादुष्पमायां, सद्भावतश्च दुष्षमासुषमायां सुषमादुष्पमायां चेति भरतैरावतयोः, महाविदेहे तु चतुर्थप्रतिभागे पञ्चापि सर्वदैव स्युः, यथासम्भवं संहरणतो न कदाचिन्निषिध्यन्ते, नवरं तत्पुलाकस्य नास्ति, स्नातकादीनां तु पूर्व संहृतत्वेन तत्संभवः, उक्तं हि - 'पुलागलद्धीए बट्टमाणो ण सक्कि For Private & Personal Use Only binelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy