________________
भरे जे, होइ वायस्स कुत्थलो। तहा दुक्खं करे जे, कीवेणं समणत्तणं ॥४०॥ जहा तुलाए तोलेज, दुक्करं मंदरो गिरी। तहा णिहुअणीसंकं, दुक्करं समणत्तणं ॥४१॥ जहा भुयाहिं तरिउ, दुक्करं रयणायरो । तहा अणुवसंतेणं, दुक्करं दमसायरो॥४२॥ भुज माणुस्सए भोए, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया!, पच्छा धम्मं चरिस्ससि ॥ ४३ ॥
सूत्रविंशतिः सुगमैव, नवरं 'त'मिति बलश्रियं मृगापुत्रापरनामकं युवराज 'विति'ति बेत:-अभिधत्तः 'अम्मापियरोत्ति अम्बापितरौ श्रामण्यं पुत्र! दुश्चरं, यतस्तत्र 'गुणानां श्रामण्योपकारकाणां शीलाङ्गरूपाणां सहस्राणि 'धारयितव्यानि' आत्मनि स्थापयितव्यानि, प्राक्तुशब्दस्यैवकारार्थस्सेह सम्बन्धाद्धारयितव्यान्येव व्रतग्रहण इति गम्यते 'भिक्षुणा' भिक्षणशीलेन सता, पठ्यते च-'भिक्खुणो'त्ति भिक्षोः सम्बन्धिनां गुणानामिति योगः। तथा 'समता' रागद्वेषाविधानतस्तुल्यता 'सर्वभूतेषु' समस्तजन्तुषु, उदासीनेष्विति गम्यते, 'शत्रुमित्रेषु वा' अपकायुपकारिषु, 'जगति' लोके, अनेन सामायिकमुक्तं, तथा 'प्राणातिपातविरतिः' प्रथमत्रतरूपा 'जावजीव(वा यत्ति यावज्जीवं 'दुष्करं' दुरनुचरमेतदिति शेषः नित्यकालाप्रमत्तेनेत्यप्रमत्तग्रहणं निद्रादिप्रमादवशगो हि मृषाऽपि भाषेतेति, नित्यायुतेन-सततोपयुक्तेन अनुपयुक्तस्यान्यथाऽपि भाषणसंभवाद् ,एतच दुष्करं,यच्चान्वयव्यतिरेकाभ्यामेकस्याप्यर्थस्थाभिधानं तत्स्पष्टतार्थमदुष्टमेवेत्येवं सर्वत्र भावनीयम् , अनेन द्वितीयव्रतदुष्करत्वमभिहितम्। 'दंतसोहणमादिस्स'त्ति, मकारो
CCCCCCCCORRORSCORE
Jain Educati
o
nal
For Privale & Personal use only
Mainelibrary.org
-% C