SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. IP अह पिच्छइ रायपहे वोलंतं समणसंजयं तत्थ । तवनियमसंजमधरं सुअसागरपारगं धीरं ॥ ४११ ॥|| मृगापुत्रीबृहद्वृत्तिः अह देहइ रायसुओ तं समणं अणमिसाइ दिट्रीए । कहि एरिसयं रूवं दिटुं मन्ने मए पुवं ? ॥४१२॥ या०१९ ॥४५२॥ एवमणुचिंतयंतस्स सन्नीनाणं तहिं समुप्पन्नं । पुत्वभवे सामन्नं मएवि एवं कयं आसि ॥ ४१३ ॥ ___ गाथासप्तकं स्पष्टमेव, नवरं 'धृतिमान्' चितखास्थ्यवानू 'वजऋषभ'मिति अर्थाद्वऋपभनाराचं संहननं यस्य 8 स तथा 'चरमभवधारी' पर्यन्तजन्मवर्ती, तथा 'उण्णंदमाणहियओ'त्ति, उत्-प्राबल्येन नन्दद्-आनन्दं गच्छत् हृदयं-मनो यस्य स तथा, प्राकृतत्वाच्छतृविषये शानचू, तथा 'रुन्दान्' विस्तीर्णान् 'मार्गान् विपणिमार्गादीन् । ठागुणैः-ऋजुत्वसमत्वादिभिः समग्राः-परिपूर्णा गुणसमग्रास्तान , तथा श्रुतसागरपारगं धीरमिति तपोनियमसंदयमधरमित्यस्य सूत्रपदस्य हेतुदर्शनद्वारतस्तात्पर्यव्याख्यानम् , अनेनैव च भावभिक्षुत्वमुपदर्शितम् , अत एवान्यस्यैवं विशेषणायोगाच्छ्रमणसंयतमित्याह, सजिज्ञानं चेह सम्यग्दृशः स्मृतिरूपमतिभेदात्मकमिति गाथासप्तकावयवार्थः॥ सम्प्रति यदसावुत्पन्नजातिस्मरणः कृतवांस्तदाह ॥४५२॥ विसएसु अरज्जतो, रज्जंतो संजमंमि य । अम्मापियरं उवागम्म, इमं वयणमब्बवी ॥९॥ 'विसएहिं'त्ति सुव्यत्ययाद् ‘विषयेषु' मनोज्ञशब्दादिषु 'अरजन्' अभिष्वङ्गमकुर्वन् , क ?–'संयमे' उक्तरूपे SAGARCASSACRECRA Jain Educatie For Privale & Personal use only telabrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy