SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. अथ एकोनविंशं मृगापुत्रीयमध्ययनम् । मृगापुत्रीबृहद्वृत्तिः या०१९ व्याख्यातमष्टादशमध्ययनम् , अधुनेकोनविंशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने भोगड़ि॥४५॥ त्याग उक्तः, तस्माच श्रामण्यमुपजायते, तचाप्रतिकर्मतया प्रशस्यतरं भवतीत्यप्रतिकर्मतोच्यत इत्यनेन सम्बन्धेना यातमिदमध्ययनम् , अस्य तु चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे मृगापुत्रीयमिति नामातो मृगायाः पुत्रस्य च निक्षेपमाह नियुक्तिकृत् निक्खेवो अ मिआए चउक्कओ दुविहो०॥ ४०५॥ जाण ॥ ४०६ ॥ मिअआउनामगोयं वेयंतो भावओ मिओ होइ । एमेव य पुत्तस्सवि चउक्कओ होइ निक्खेवो॥४०७॥ | गाथात्रयं प्राग्वत् , नवरं मृगाभिलापेन नेयम् ॥ नामनिरुक्तिमाहट्रे मिगदेवीपुत्ताओ बलसिरिनामा समुट्टियं जम्हा । तम्हा मिगपुत्तिजं अज्झयणं होइ नायव्वं ॥४०॥ ॥४५०॥ मृगा-नाम्ना देवी-अग्रमहिषी तस्याः पुत्रः-सुतो मृगादेवीपुत्रस्तस्मादलश्रीनाम्नः 'समुत्थितं' समुत्पन्नं यस्मातस्मान्मृगापुत्रीयं-मृगापुत्रीयनामकं मृगाशब्देन मृगादेव्युक्तरध्ययनमिदमिति शेषः, भवति 'ज्ञातव्यम्' अवबोद्धव्य CARCISEASEARCRECASTEGRATE CACAOACOCOC%20%%Aस Jan Ed For Private & Personal use only
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy