________________
उत्तराध्य. अथ एकोनविंशं मृगापुत्रीयमध्ययनम् ।
मृगापुत्रीबृहद्वृत्तिः
या०१९ व्याख्यातमष्टादशमध्ययनम् , अधुनेकोनविंशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने भोगड़ि॥४५॥ त्याग उक्तः, तस्माच श्रामण्यमुपजायते, तचाप्रतिकर्मतया प्रशस्यतरं भवतीत्यप्रतिकर्मतोच्यत इत्यनेन सम्बन्धेना
यातमिदमध्ययनम् , अस्य तु चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे मृगापुत्रीयमिति नामातो मृगायाः पुत्रस्य च निक्षेपमाह नियुक्तिकृत्
निक्खेवो अ मिआए चउक्कओ दुविहो०॥ ४०५॥ जाण ॥ ४०६ ॥ मिअआउनामगोयं वेयंतो भावओ मिओ होइ । एमेव य पुत्तस्सवि चउक्कओ होइ निक्खेवो॥४०७॥ | गाथात्रयं प्राग्वत् , नवरं मृगाभिलापेन नेयम् ॥ नामनिरुक्तिमाहट्रे मिगदेवीपुत्ताओ बलसिरिनामा समुट्टियं जम्हा । तम्हा मिगपुत्तिजं अज्झयणं होइ नायव्वं ॥४०॥ ॥४५०॥
मृगा-नाम्ना देवी-अग्रमहिषी तस्याः पुत्रः-सुतो मृगादेवीपुत्रस्तस्मादलश्रीनाम्नः 'समुत्थितं' समुत्पन्नं यस्मातस्मान्मृगापुत्रीयं-मृगापुत्रीयनामकं मृगाशब्देन मृगादेव्युक्तरध्ययनमिदमिति शेषः, भवति 'ज्ञातव्यम्' अवबोद्धव्य
CARCISEASEARCRECASTEGRATE
CACAOACOCOC%20%%Aस
Jan Ed
For Private & Personal use only