________________
उत्तराध्य. बृहद्वृत्तिः
॥४४९॥
कुवादिपरिकल्पितक्रियावाद्यादिदर्शनपरिहारतो जिनशासन एव निश्चितमतयोऽभूवंस्तथा भवताऽपि धीरेण सता- संयतीयास्मिन्नेव निश्चितं चेतो विधेयमिति सूत्रार्थः ॥ किञ्च
ध्य. १८ __अचंतनियाणखमा, एसा मे भासिया वई । अतरिंसु तरंतेगे, तरिस्संति अणागया ॥५२॥ | अत्यन्तम्-अतिशयेन निदानैः-कारणैः, कोऽर्थः ?-हेतुभिर्न तु परप्रत्ययेनैव, क्षमा-युक्ताऽत्यन्तनिदानक्षमा, यद्वा , निदानं-कर्ममलशोधनं तस्मिन् क्षमा-समर्था 'एपा' अनन्तरोक्ता पाठान्तरतः 'सर्वा' अशेपा सत्या वा 'मे' मया 'भाषिता' उक्ता 'वाग्' वाणी जिनशासनमेवाश्रयणीयमित्येवंरूपा, अनयाऽङ्गीकृतया 'अतीर्घः' तीर्णवन्तः तरन्ति 'एके' अपरे, पाठान्तरतोऽन्ये, सम्प्रत्यपि तत्कालापेक्षया क्षेत्रान्तरापेक्षया वेत्थमभिधानमिति, तथा तरिष्यन्ति 'अनागताः' भाविनो, भवोदधिमिति सर्वत्र शेष इति सूत्रार्थः॥ यतश्चैवमतःकहं धीरे अहेऊहिं, अदायं परियावसे । सव्वसंगविणिम्मुक्को, सिद्धे भवइ नीरए॥५३॥ त्तिबेमि॥ ॥संजइजं १८॥
॥४४९॥ कथं धीरोऽहेतुभिः 'आदाय' गृहीत्वा, क्रियादिवादिमतमिति शेषः 'पर्यावसेत्' परीति-सर्वप्रकारमावसेत्-तत्रैव निलीयेत, नैव तत्राभिनिविष्टो भवेदिति भावः, पठ्यते च-'अत्ताणं परियावसित्ति आत्मानं पर्यावासयेद् , अहेतुभिः कथमात्मानमहेत्वावासं कुर्यात् ?, नैव कुर्यादित्यर्थः । किं पुनरित्थमकरणे फलमित्याह-सर्वे-निरवशेषाः सजन्ति-:
JainEducatioN
ational
For Private & Personal use only
jainelibrary.org