________________
संयतीया
उत्तराध्य. पडिक्कमामि पसिणाणं, परमंतेहिं वा पुणो । अहो उढिओ अहोरायं, इइ विजा तवं चेर ॥ ३१॥
प्रतीपं कामामि प्रतिक्रामामि-प्रतिनिवर्ते, केभ्यः ?-'पसिणाणं'ति सुब्व्यत्ययात् 'प्रश्नेभ्यः' शुभाशुभसूचकेभ्योबृहद्वृत्तिः
ऽङ्गुष्ठप्रश्नादिभ्यः, अन्येभ्यो वा साधिकरणेभ्यः, तथा परे-गृहस्थास्तेषां मन्त्राः परमन्त्राः-तत्कार्यालोचनरूपास्तेभ्यः, ॥४४६॥ 'वा' समुच्चये 'पुनः' विशेषणे, विशेषेण परमन्त्रेभ्यः प्रतिक्रमामि, अतिसावद्यत्वात्तेपां, सोपस्कारत्वात्सूत्रस्यामु
नाऽभिप्रायेण यः संयमं प्रत्युत्थानवान् सः 'अहो' इति विस्मये 'उत्थितः' धर्म प्रत्युद्यतः, कश्चिदेव हि महात्मैवंविधः संभवति 'अहोरात्रम्' अहर्निशम् 'इति' इत्येतदनन्तरोक्तं 'विज'त्ति विद्वान् जानन् 'त'ति अवधारणफलत्वाद्वाक्यस्य तप एव न तु प्रश्नादि 'चरेः' आसेवखेति सूत्रार्थः ॥ पुनस्तत्स्थिरीकरणार्थमाह
जं च मे पुच्छसी काले, सम्मं सुद्धेण (बुद्धण) चेयसा । ताई पाउकरे बुडे, तं नाणं जिणसासणे ॥३२॥ | यच्च 'मे' इति मा 'पृच्छसि' प्रश्नयसि 'काले प्रस्तावे 'सम्यग्बुद्धेन' अविपरीतबोधवता 'चेतसा' चित्तेन, लक्षणे
तृतीया, 'ता' इति सूत्रत्वात्तत् 'पाउकरे'त्ति 'प्रादुष्करोमि' प्रकटीकरोमि प्रतिपादयामीतियावत् , 'बुद्धः' अवगत*सकलवस्तुतत्त्वः, कुतः पुनर्बुद्धोऽस्म्यत आह-तदिति यत्किञ्चिदिह जगति प्रचरति ज्ञानं-यथाविधवस्त्ववबोध-
रूपं तजिनशासनेऽस्तीति गम्यते, ततोऽहं तत्र स्थित इति तत्प्रसादादुद्धोऽस्मीत्यभिप्रायः, इह च यतस्त्वं सम्यगबुद्धेन चेतसा पृच्छस्थतः प्रतिक्रान्तप्रश्नादिरप्यहं यत्पृच्छसि तत्प्रादुष्करोमीत्यतः पृच्छ यथेच्छमित्यैदम्पर्यार्थः ।।
ROCOCALSCRECORDAMAKADCRORSCOCALC
४४६॥
Jan Education
For Private & Personal use only
ranwr.aimesbrary.org