________________
Jain Education f
सवमिणं चइऊणं अवस्स जया य होइ गंतवं । किं भोगेसु पसजसि ?, किंपागफलोवमनिभेसुं ॥ ४०२ ॥ सोऊण य सो धम्मं तस्सऽणगारस्स अंतिए राया । अणगारो पव्वइओ रज्जं च गुणसमग्गं ॥ ४०३ ॥
व्याख्यातप्रायमेव, नवरं ‘अप्पणो दुक्खं 'ति आत्मनो दुःखमिति - दुःखजनकं मरणमिति शेषः, 'किंपागफलोपम| णिभेसु' न्ति किम्पाकफलोपमा निमा-छाया येषां ते तथा आपातमधुरत्वपरिणतिदारुणत्वाभ्यां तथा 'अनगारः' अविद्यमानगृहो, जात इति शेषः, स च शाक्यादिरपि संभवेदत आह- 'पवइओ'त्ति प्रकर्षेण - विषयाभिष्वङ्गादिपरिहाररूपेण प्रजितो - निष्क्रान्तः प्रत्रजितो, भावभिक्षुरितियावत्, तथा गुणाः - कामगुणा मनोज्ञशब्दादय आज्ञैश्वर्यादयो वा तैः समग्र-सम्पूर्ण गुणसमग्रमिति गाथात्रयार्थः ॥ स चैवं गृहीतप्रत्रज्योऽधिगतहेयोपादेयविभागो | दशविधचक्रवालसामाचारीरतश्चानियतविहारितया विहरन् तथाविधसन्निवेशमाजगाम, तत्र च तस्य यदभूत्तदाह
चिच्चा रहं पवईओ, खत्तिओ परिभासई । जहा ते दीसई रूवं, पसन्नं ते तहा मणो ॥ २० ॥ कस्साए व माहणे । । कहं पडियरसी बुद्धे ?, कहं विणीयत्ति बुच्चसि ? ॥ २१ ॥
fiord किं
त्यक्त्वा 'राष्ट्र' ग्रामनगरादिसमुदायं 'प्रत्रजितः ' प्रतिपन्नदीक्षः 'क्षत्रियः' क्षत्रजातिरनिर्दिष्टनामा परिभाषते, सञ्जय - मुनिमित्युपस्कारः, स हि पूर्वजन्मनि वैमानिक आसीत्, ततश्युतः क्षत्रियकुलेऽजनि तत्र च कुतश्चित्तथाविध
For Private & Personal Use Only
nelibrary.org