SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. I'यदिवे'त्यथवा 'दुःख' दुःखहेतुः पापप्रकृत्यात्मकमित्यर्थः । कर्मणा तेन सुखहेतुना दुःखहेतुना वा, उत्तरत्र तुशब्दस्यै-18 संयतीया वकारार्थत्वाद् भिन्नक्रमत्वाच तेनैव, न तु दुःखपरिरक्षितेनापि द्रव्यादिना 'संयुक्तः' सहितः ‘गच्छति' याति 'परम्' बृहद्धृत्तिः अन्यं 'भवं' जन्म, यतश्च शुभाशुभयोरेवानुयायिता ततः शुभहेतुं तप एव चरेरिति भाव इति सूत्रसप्तकार्थः॥ तत ध्य. १८ ॥४४॥ स्तद्वचः श्रुत्वा राजा किमचेष्टतेत्याह सोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगनिव्वेयं, समावन्नो नराहिवो ॥१८॥ संजओ चइ रज, निक्खंतो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥ 'श्रुत्वा' आकर्ण्य 'तस्य' इत्यनगारस्य 'स' इति सञ्जयाभिधानो राजा 'धर्मम्' उक्तरूपम् 'अनगारस्य' भिक्षोः |'अन्तिके' समीपे 'महय'त्ति महता आदरणेति शेषः, सुब्ब्यत्ययेन वा महत्, 'संवेगनिर्वेद' तत्र संवेगो-मोक्षाभिलाषो निर्वेदः-संसारोद्विग्नता 'समापन्नः'प्राप्तः 'नराधिपः' राजा 'सञ्जयः' सञ्जयनामा 'चइउं' त्यक्त्वा 'राज्यं राष्टाधिपत्यरूपं 'निष्क्रान्तः' प्रव्रजितः 'जिनशासने' अर्हद्दर्शने, न तु सुगतादिदेशितेऽसद्दर्शने एवेति भावः, 'गर्दभाले, ॥४४॥ गर्दभालिनानो भगवतोऽनगारस्यान्तिक इति सूत्रद्वयार्थः ॥ सूत्रनवकोक्तमेवार्थ स्पष्टयितुमाह नियुक्तिकृतअभयं तुज्झ नरवई !जलबुब्बुअसंनिभे अ माणुस्से। किं हिंसाइ पसज्जसि जाणंतो अप्पणो दुक्खं ? ४०१ SUSISISSRUSSUOSIUS Sain Education Stational For Private & Personal use only Har library
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy