________________
बृहद्वृत्तिः
उत्तराध्य. निमित्ततः स्मृतपूर्वजन्मा तत एव चोत्पन्नवैराग्यः प्रव्रज्यां गृहीतवान् , गृहीतप्रव्रज्यश्च विहरन् सञ्जयमुनिं दृष्ट्वा | संयतीया
तद्विमार्थमिदमुक्तवान्-यथा ते 'दृश्यते' अवलोक्यते 'रूपम्' आकृतिः 'प्रसन्नं' विकाररहितं 'ते' तव 'तथा' . तेनैव प्रकारेण प्रसन्नमिति प्रक्रमः, किंतत् ?-'मनः' चित्तं.नयन्तः कलुपतायां बहिरप्येवं प्रसन्नतासम्भवः, तथा 'किं
ध्य. १८ ॥४४२॥ नामा' किमभिधानः 'किंगोत्रः' किमन्वयः 'कस्साए वत्ति कस्मै वा 'अर्थाय' प्रयोजनाय 'माहणे'त्ति मा वधी
त्येवंरूपं मनो वाक् क्रिया च यस्यासौ माहनः, सर्वे धातवः पचादिषु दृश्यन्त इति वचनात्पचादित्वादच , स चैवंविधः प्रव्रजित एव संभवत्यतः किं वा प्रयोजनमुद्दिश्य प्रव्रजितः, 'कथं' केन प्रकारेण 'प्रतिचरसि' सेवसे, कान् ?'बुद्धान्' आचार्यादीन् , कथं 'विणीय'त्ति 'विनीत' विनयवानित्युच्यत इति सूत्रद्वयार्थः ॥ सञ्जयमुनिराह
संजओ नाम नामेणं, तहा गुत्तेण गोयमो। गहभाली ममायरिया, विजाचरणपारगा ॥ २२॥ .. यदुक्तं त्वया-किंनामा त्वमिति, तत्र सञ्जयो नाम नाम्ना । यच्चावोचः-किंगोत्रः? इति, तत्राह-तथा 'गोत्रेण' अन्वयेन गोतमः, उभयत्राहमिति गम्यते, शेषप्रश्नत्रयप्रतिवचनमाह-'गर्दभालयः' गर्दभाल्यभिधाना मम 'आचार्याः' धर्मोपदेशकत्वादिना, विद्यतेऽनया तत्त्वमिति विद्या-श्रुतज्ञानं तथा चर्यत इति चरणं-चारित्रं विद्या च चरणं
॥४४२॥ है च विद्याचरणे तयोः पारगाः-पर्यन्तगामिनो विद्याचरणपारगाः, एवं च वदतोऽयमाशयः-यथा गर्दभालिभि
धर्माचार्यैजर्विद्यातान्निवर्तितोऽहं, विद्याचरणपारगत्वाच्च तैस्तन्निवृत्तौ मुक्तिलक्षणं फलमुक्तं, ततस्तदर्थ माहनोऽस्मि,
SRCRACROSSENGABA%C4%ASSAS
Jain Educatio
n
al
For Private & Personal use only
पोainelibrary.org