________________
उत्तराध्य.
पापश्रम
बृहद्वृत्तिः
णा०१७
॥४३६॥
GARLSCACISCLAINGACASCAMCAM
एयारिसे पंचकुसीलसंवुडे, रूवंधरे मुणिपवराण हिहिमे । अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थलोए ॥२०॥ जे बज एए उ सदा उ दोसे, से सुव्वए होइ मुणीण मज्झे । अयंसि लोए अमयं व पूइए, आराहए दुहओ लोगमिणं ॥ २१॥ तिबेमि ॥
॥पावसमणिज्जं ॥१७॥ ___ 'एतादृशः' यारश उक्तः 'पञ्चे'ति पञ्चसङ्ख्यः कुत्सितं शीलमेषां कुशीला:-पार्थस्थादयः समाहताः पञ्चकुशीलं
तद्वदसंवृतः-अनिरुद्धाश्रवद्वारः पञ्चकुशीलासंवृतो रूप-रजोहरणादिकं वेपं धारयति रूपधरः सूत्रे तु प्राकृतत्वाद्विहै न्दुनिर्देशः, 'मुनिप्रवराणाम्' अतिप्रधानतपखिनां 'हिटिमो' अधस्ताद्वत्ती, अतिजघन्यसंयमस्थानवर्त्तित्वानिकृष्ट
इत्यर्थः । एतत्फलमाह-'अयंसित्ति अस्मिन् 'लोके' जगति 'विषमिव'त्ति गर इव 'गर्हितः निन्दितो. भ्रष्टप्रतिजो हि प्राकृतजनैरपि निन्द्यते धिगेनमिति, अत एव न स 'इह' इतीह लोके 'नैवेति नापि परत्र लोके, परमार्थतः
सन्निति शेषः, यो हि नैहिकमामुष्मिकं वा कञ्चन गुणमुपार्जयति स तद्गणनायामप्रवेशतस्तत्त्वतोऽविद्यमान एवेति । त्यः 'वर्जयति' परित्यजति 'एतान्' उक्तरूपान् 'सया उ'त्ति सदैव दोपान् यथासुखविहारादिपापानुष्ठानरूपान् स
तथाविधः 'सुव्रतः' निरतिचारतया प्रशस्यव्रतो भवति मुनीनां मध्ये, किमुक्तं भवति ?-भावमुनित्वेनासौ मुनि
॥४३॥
JainEducatio
n
al
For Private & Personal use only