SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ गमिकी परिभाषा, तथा चागमः-"छम्मासऽभंतरतो गणा गणं संकमं करेमाणो” इत्यादि, अत एव च 'दुर्निन्दायां', ततश्च 'दुः' इति निन्दितं भूतं-भवनमस्येति दुर्भूतः, दुराचारतया निन्द्यो भूत इत्यर्थः, अपरं तथैवेति सूत्रत्रयार्थः॥ सम्प्रति वीर्यातिचारविरहतस्तमेवाह सयं गेहं परिच्चज्ज, परगेहंसि वावरे । निमित्तेण य ववहरई, पावसमणित्ति वुच्चई ॥ १८ ॥ _संनाइपिंडं जेमेइ, निच्छई सामुदाणियं । गिहिनिसिज्जं च वाहेइ, पावसमणित्ति वुचई ॥ १९॥ खमेव खक, निजकमित्यर्थः, 'गेहं' गृहं 'परित्यज्य' परिहृत्य प्रव्रज्याङ्गीकरणतः 'परगेहे' अन्यवेश्मनि 'वावरे'त्ति ४ व्याप्रियते-पिण्डार्थी सन् गृहिणामाप्तभावं दर्शयन् खतस्तत्कृत्यानि कुरुते, पठ्यते च-'ववहरे'त्ति तत एव हेतो-13 य॑वहरति-गृहिनिमित्तं क्रयविक्रयव्यवहारं करोति, 'निमित्तेन च' शुभाशुभसूचकेन 'व्यवहरति' द्रव्यार्जनं करोति, अपरं च पूर्ववत् । अपि च-'सन्नाय'त्ति खज्ञातयः-खकीयखजनास्तैर्निजक इति यथेप्सितो यः स्निग्धमधुरादिराहारो दीयते स खज्ञातिपिण्डस्तं 'जेमति' भुते, 'नेच्छति' नाभिलपति समुदानानि-भिक्षास्तेषां समूहः सामुदानिकम् , 'अचित्त हस्तिधेनोष्ठक' (पा०४-२-४७) इति ठक, बहुगृहसम्बन्धिनं भिक्षासमूहमज्ञातोञ्छमितियावत्, गृहिणां निषद्या-पर्यङ्कतूल्यादिका शय्या तां च 'वाहयति'त्ति सुखशीलतयाऽऽरोहति, शेषं तथैवेति सूत्रद्वयार्थः॥ सम्प्रत्यध्ययनार्थमुपसंहरनक्तरूपदोषासेवनपरिहारयोः फलमाह For Private & Personal use only H JainEducationalone NI elibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy