SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ 9-964 पापश्रम उत्तराध्य. 'तानेव' आचार्यादीन् 'खिंसति' निन्दति वालः' विवेकविकलो गम्यमानत्वाद्यः स पापश्रमण इत्युच्यत इति सूत्रार्थः॥ बृहद्धृत्तिः इत्थं ज्ञानाचारनिरपेक्षं पापश्रमणमभिधाय दर्शनाचारनिरपेक्षं तमेवाह णा०१७ ॥४३३॥ ___आयरियउवज्झायाणं, सम्मं नो पडितप्पई। अप्पडिपूअए थडे, पावसमणित्ति वुच्चई ॥५॥ ___ आचार्योपाध्यायानां 'सम्यग्' अवैपरीत्येन ‘न परितप्यते' न तत्तप्तिं विधत्ते, दर्शनाचारान्तर्गतवात्सल्यविरहितो न तत्कार्येष्वभियोगं विधत्त इति भावः, "अप्रतिपूजकः' प्रस्तावादहदादिषु यथोचितप्रतिपत्तिपराङ्मुखः 'स्तब्धः' गाध्मातः केनचित्प्रेर्यमाणोऽपि न तद्वचनतःप्रवर्तते यः स पापश्रमण इत्युच्यत इति सूत्रार्थः ॥ सम्प्रति चारित्रा-18 चारविकलं तमेवाह संमदमाणे पाणाणि, बीयाणि हरियाणि य । असंजए संजय मन्नमाणे, पावसमणित्ति वुचई ॥६॥ संथारं फलगं पीढं, निसिजं पायकंबलं । अप्पमज्जियमारुहई, पावसमणित्ति वुच्चई ॥७॥ दवदवस्स चरई, तपमत्ते अ अभिक्खणं । उल्लंघणे अ चंडे अ, पावसमणित्ति वुचई ॥८॥ पडिलेहेइ पमत्तो, अवउज्झइ पायक- ॥४३३॥ वलं । पडिलेहाअणाउत्ते, पावसमणित्ति वुच्चई ॥९॥ पडिलेहेइ पमत्ते, से किंचि हु निसामिआ । गुरूं परिभावए निच्चं, पावसमणित्ति वुचई ॥ १०॥ बहुमाई पमुहरी, थद्धे लुद्धे अणिग्गहे । असंविभागी अचि-8 यत्ते, पावसमणित्ति वुच्चई ॥११॥ विवायं च उदीरेइ, अधम्मे अत्तपण्हहा। बुग्गहे कलहे रत्ते, पावसमणित्ति AUSEX in Educati o nal For Privale & Personal use only ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy