________________
9-964
पापश्रम
उत्तराध्य.
'तानेव' आचार्यादीन् 'खिंसति' निन्दति वालः' विवेकविकलो गम्यमानत्वाद्यः स पापश्रमण इत्युच्यत इति सूत्रार्थः॥ बृहद्धृत्तिः इत्थं ज्ञानाचारनिरपेक्षं पापश्रमणमभिधाय दर्शनाचारनिरपेक्षं तमेवाह
णा०१७ ॥४३३॥
___आयरियउवज्झायाणं, सम्मं नो पडितप्पई। अप्पडिपूअए थडे, पावसमणित्ति वुच्चई ॥५॥ ___ आचार्योपाध्यायानां 'सम्यग्' अवैपरीत्येन ‘न परितप्यते' न तत्तप्तिं विधत्ते, दर्शनाचारान्तर्गतवात्सल्यविरहितो न तत्कार्येष्वभियोगं विधत्त इति भावः, "अप्रतिपूजकः' प्रस्तावादहदादिषु यथोचितप्रतिपत्तिपराङ्मुखः 'स्तब्धः' गाध्मातः केनचित्प्रेर्यमाणोऽपि न तद्वचनतःप्रवर्तते यः स पापश्रमण इत्युच्यत इति सूत्रार्थः ॥ सम्प्रति चारित्रा-18 चारविकलं तमेवाह
संमदमाणे पाणाणि, बीयाणि हरियाणि य । असंजए संजय मन्नमाणे, पावसमणित्ति वुचई ॥६॥ संथारं फलगं पीढं, निसिजं पायकंबलं । अप्पमज्जियमारुहई, पावसमणित्ति वुच्चई ॥७॥ दवदवस्स चरई, तपमत्ते अ अभिक्खणं । उल्लंघणे अ चंडे अ, पावसमणित्ति वुचई ॥८॥ पडिलेहेइ पमत्तो, अवउज्झइ पायक- ॥४३३॥
वलं । पडिलेहाअणाउत्ते, पावसमणित्ति वुच्चई ॥९॥ पडिलेहेइ पमत्ते, से किंचि हु निसामिआ । गुरूं परिभावए निच्चं, पावसमणित्ति वुचई ॥ १०॥ बहुमाई पमुहरी, थद्धे लुद्धे अणिग्गहे । असंविभागी अचि-8 यत्ते, पावसमणित्ति वुच्चई ॥११॥ विवायं च उदीरेइ, अधम्मे अत्तपण्हहा। बुग्गहे कलहे रत्ते, पावसमणित्ति
AUSEX
in Educati
o nal
For Privale & Personal use only
ainelibrary.org