________________
|'मे' ममास्ति, किञ्च-"उत्पद्यते' जायते 'भोक्तुं' भोजनाय तथैव 'पातुं' पानाय यथाक्रममशनं पानं चेति शेषः, तथा 'जानामि' अवगच्छामि 'यद्वर्तते' यदिदानीमस्ति 'आयुष्मन्निति प्रेरयितुरामत्रणमिति, एतस्माद्धेतोः किं नाम ?, न किञ्चिदित्यर्थः, 'काहामि'त्ति करिष्यामि 'श्रुतेन' आगमेनाधीतेनेत्यध्याहारः, 'भंतेत्ति पूज्यामन्त्रणम् , इह च प्रक्रमात्क्षेपे, अयं हि किलास्याशयो यथा ये भवन्तो भदन्ता अधीयन्ते तेऽपि नातीन्द्रियं वस्तु किञ्चनावबुध्यन्ते, किन्तु ?, साम्प्रतमात्रेक्षिण एव, तचैतावदस्माखेवमप्यस्ति, तत्किं हृदयगलतालुशोषविधायिनाऽधीतेनेति ?, एवम४ध्यवसितो यः स पापश्रमण इत्युच्यत इतीहापि सिंहावलोकितन्यायेन संबध्यत इति सूत्रद्वयार्थः ॥ किंच| जे केइ उ पवईए, निद्दासीले पगामसो। भुच्चा पिच्चा सुहं सुअई, पावसमणित्ति वुचई ॥३॥ ___ यः कश्चित्प्रनजितः 'निद्राशीलः' निद्रालुः 'प्रकामशः' वहशो 'भुक्त्वा' दध्योदनादि 'पीत्वा' तक्रादि 'सुखं' यथा भवत्येवं सकलक्रियानुष्ठाननिरपेक्ष एव 'खपिति' शेते. पठ्यते च-'वसई'त्ति 'वसति' आस्ते ग्रामादिषु, स इत्थम्भूतः किमित्याह-पापश्रमण इति 'उच्यते' प्रतिपाद्यत इति सूत्रार्थः ॥ इत्थं न केवलमनधीयान एव पापश्रमण उच्यते, किन्तु
आयरियउवज्झाएहिं, सुअं विणयं च गाहिए। ते चेव खिसई वाले, पावसमणित्ति वुचई ॥४॥ आचार्योपाध्यायः 'श्रुतम्' आगममर्थतः शब्दतश्च विनयं च' उक्तरूपं 'ग्राहितः' शिक्षितो यैरिति गम्यते
Jain Education
For Privale & Personal use only
Dainelibrary.org
M