________________
बृहद्वृत्तिः
उत्तराध्य. जे केइ उ पव्वइए नियंठे, धम्म सुणित्ता विणओववन्ने।
पापश्रमसुदल्लह लहि बोहिलाभ, विहरिज पच्छा य जहासुहं तु ॥१॥
णा०१७ सिजा ढा पाउरणं मि अत्थि, उप्पजई भुत्तु तहेव पाउं । ॥४३२॥
जाणामि जं वइ आउसुत्ति, किं नाम काहामि सुरण भंते ! ॥२॥ | 'यः कश्चित्' इत्यविवक्षितविशेषः 'तुः' पूरणे, पठन्ति च-जे के इम'त्ति, तत्र च 'इमे'त्ति अयं 'प्रत्रजितः' निष्क्रान्तः निर्ग्रन्थः प्राग्वत्, कथं पुनरयं प्रव्रजित इत्याह-'धर्म' श्रुतचारित्ररूपं श्रुत्वा' निशम्य विनयेन-ज्ञानदर्शनचारित्रोपचारात्मकेनोपपन्नो-युक्तो विनयोपपन्नः सन् 'सुदुर्लभम्' अतिशयदुष्प्रापं 'लभि'ति लब्ध्वा 'बोधिलाभं' जिनप्रणीतधर्मप्राप्तिरूपम् , अनेन भावप्रतिपत्त्याऽसौ प्रबजित इत्युक्तं भवति, स किमित्याह-विहरेत्' चरेत् , 'पश्चात्' प्रव्रजनोत्तरकालं 'चः' पुनरर्थो विशेषद्योतकस्ततश्च प्रथमं सिंहवृत्त्या प्रव्रज्य पश्चात्पुनः 'यथासुखं' यथा
यथा विकथादिकरणलक्षणेन प्रकारेण सुखमात्मनोऽवभासते तुशब्दस्यैवकारार्थत्वाद्यथासुखमेव शृगालवृत्त्यैव विहटारेदित्यर्थः, उक्तं हि-"सीहत्ताए णिक्खंतो सीयालत्ताए विहरति"त्ति, स च गुरुणाऽन्येन वा हितेषिणाऽध्ययनं | In४३२॥ प्रति प्रेरितो यद्वक्ति तदाह-शय्या' वसतिः 'दृढा' वातातपजलाधुपद्रवैरनभिभाव्या, तथा 'प्रावरणं' वर्षाकल्पादि
१ सिंहतया निष्कान्तः शृगालतया विहरति
SSAGACASCALAMICHENAMA
%ERCECACARA-
%*
Jain Education Hellonal
For Private&Personal Use Only