SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ - SSOCTOctor बच्चई ॥ १२॥ अथिरासणे कुक्कुईए, जत्थ तत्थ निसीअई। आसणंमि अणाउत्ते, पावसमणित्ति वुचई। ससरक्खपाओ सुअई, सिज्जं न पडिलेहई । संथारए अणाउत्तो, पावसमणित्ति वुच्चई ॥१४॥ | 'संमर्दन्' हिंसन् ‘प्राणानिति प्राणयोगात् प्राणिनः-द्वीन्द्रियादीन् ‘वीजानि' शाल्यादीनि ‘हरितानि च' दूर्वा-31 |ऽङ्करादीनि, सकलैकेन्द्रियोपलक्षणमेतत् , स्पष्टतरचैतन्यलिङ्गत्वाचैतदुपादानम्, अत एवासंयतस्तथाऽपि 'संजय मन्नमाणे'त्ति सोपस्कारत्वात्संयतोऽहमिति मन्यमानः, अनेन च संविमपाक्षिकत्वमप्यस्य नास्तीत्युक्तं, पापश्रमण इत्युच्यते ॥ तथा 'संस्तारं' कम्बल्यादि 'फलकं' चम्पकपट्टादि 'पीठम्' आसनं' 'निषद्यां' खाध्यायभूम्यादिकां यत्र | निषद्यते 'पादकम्बलं' पादपुञ्छनम् 'अप्रमृज्य' रजोहरणादिनाऽसंशोध्य उपलक्षणत्वादप्रत्युपेक्ष्य च 'आरोहति' समाजामति यः स पापश्रमण इत्युच्यते ॥ तथा दवदवस'त्ति द्रुतं द्रुतं तथाविधालम्बनं विनाऽपि त्वरितं २ 'चरति || गोचरचर्यादिषु परिभ्राम्यति, 'प्रमत्तश्च' प्रमादवशगश्च भवतीति शेषः 'अभीक्ष्णं' वारं वारम् ‘उलङ्घनश्च' बालादीनामुचितप्रतिपत्त्यकरणतोऽधःकर्ता 'चण्डश्च' क्रोधनः, यद्वा 'प्रमत्तः' अनुपयुक्त ईर्यासमिती उल्लङ्घनश्च वत्सडिम्भा-| दीनां चण्डश्चारभटवृत्त्याश्रयणतः, शेषं तथैव ॥ तथा प्रतिलेखयति' अनेकार्थत्वात्प्रत्युपेक्षते प्रमत्तः सन् 'अवउ-13/ ज्झइत्ति 'अपोज्झति' यत्र तत्र निक्षिपति, प्रत्युपेक्षमाणो वा अपोज्झति, न प्रत्युपेक्षत इत्यर्थः, किं तत् ?-पाद-13 Jain Education a l For Privale & Personal use only R nelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy