________________
वी, ताच्छीलिको णिन् , स एव विभूषावर्त्तिकः, स किमित्याह-विभूषितम्-अलङ्कृतं स्नानादिना संस्कृतमितियावत् शरीरं-देहो यस्य स विभूषितशरीरः, तथा च 'उज्वलवेषं पुरुषं दृष्ट्वा स्त्री कामयते' इति वचनाधुवतिजनप्रार्थनीयो भवति, आह च सूत्रकारः-'इत्थिजणस्स अहिलसणिजे हवईत्ति, ततः को दोष इत्याह-'ततः' स्त्रीजनाभिलषणीयत्वतः, णमिति प्राग्वत् , 'तस्य' निर्ग्रन्थस्य 'स्त्रीजनेन' युवतिजनेनाभिलष्यमाणस्य-प्रार्थ्यमानस्य ब्रह्मचारिणोऽपि ब्रह्मचर्ये शङ्का वा, यथा किमेतास्तावदित्थं प्रार्थयमाना उपभुले ?, आयतौ तु यद्भावि तद्भवतु, उतश्चिकष्टाः शाल्मलीश्लेष्मादयो नरक एतद्विपाका इति परिहरामीत्येवंरूपःसंशयः, शेषं प्राग्वदिति सूत्रार्थः॥ दशममाह
नो सहरूवरसगंधफासाणुवाई हवइ से निग्गंथे, तं कहं इति चेदायरियाह-निग्गंथस्स खलु सद्दरूवरसगंधफासाणुवाइयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा भेयं वा लभिजा उम्मायं वा पाउणिजा दीहकालियं वा रोगायक हविजा केवलिपन्नत्ताओ धम्माओ जाव भंसिज्जा, तम्हा खलु नो निग्गंथे सद्दरूवरसगंधफासाणुवाई हवइ से निग्गंथे, दसमे बंभचेरसमाहिठाणे हवइ ॥१०॥ | 'नो' नैव शब्दो-मन्मनभाषितादि रूपं-कटाक्षनिरीक्षणादि चित्रादिगतं वा स्यादिसम्बन्धि रसो-मधुरादिरभिबृंहणीयो गन्धः-सुरभिः स्पर्शः-स्पर्शनानुकूलः कोमलमृणालादेरेतानभिष्वङ्गहेतून् अनुपतति-अनुयातीत्येवं-18 शीलः शब्दरूपरसगन्धस्पर्शानुपाती भवति यः स निम्रन्थः। तत्कथमिति चेदित्यादि सुगम, दशमं ब्रह्मचर्यसमा
+86-%AAKASAIRAA
उत्तराध्य.७१
For Privale & Personal Use Only
ainelibrary.org