SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ दशब्रह्म बृहद्वृत्तिः समाधिः उत्तराध्य. घिस्थानं भवतीति निगमनम्॥ इह च प्रत्येकं स्यादिसंसक्तशयनादेः शङ्कादिदोषदर्शनं तदत्यन्तदुष्टतादर्शकं प्रत्येकमपा यहेतुतां प्रति तुल्यबलत्वख्यापकं चेति सूत्रार्थः ॥ भवन्ति य इत्थ सिलोगा, तंजहा॥४२७॥ न भवन्ति' विद्यन्ते 'अत्रे'ति उक्त एवार्थे, किमुक्तं भवति ?-उतार्थाभिधायिनः 'श्लोकाः' पद्यरूपाः, 'तद्यथा' इत्युपप्रदर्शने। जं विवित्तमणाइन्नं, रहियं थीजणेण य । बंभचेरस्स रक्खडा, आलयं तु निसेवए ॥ १॥ मणपल्हायजणदणी, कामरागविवड्डणी । बंभचेररओ भिक्खू, थीकहं तु विवजए ॥२॥ समं च संथवं थीहिं, संकहं च अभि क्खणं । बंभचेररओ भिक्खू, निचसो परिवजए ॥३॥ अंगपचंगसंठाणं, चारुल्लवियपेहियं । बंभचेररओ थीणं, सोअगिज्झं विवजए॥४॥ कुइयं रुइअंगीयं, हसियं थणिय कंदियं । बंभचेररओ थीणं, सोअगिज्झं विवज्जए॥५॥हासं खिड्डु रई दप्पं, सहसावत्तासियाणि य । बंभचेररओ थीणं, नाणुचिंते कयाइवि ॥३॥ पणीयं भत्तपाणं च, खिप्पं मयविवड्डणं । बंभचेररओ भिक्खू, निचसो परिवज्जए ॥७॥ धम्मलद्धं मियं काले, जत्तत्थं पणिहाणवं । णाइमत्तं तु भुजिज्जा, बंभचेररओ सया ॥८॥ विभूसं परिवज्जिज्जा, सरी ॥४२७॥ Jain Education is lonal For Private & Personal use only Sinelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy