________________
दशब्रह्म
बृहद्वृत्तिः
समाधिः
उत्तराध्य. घिस्थानं भवतीति निगमनम्॥ इह च प्रत्येकं स्यादिसंसक्तशयनादेः शङ्कादिदोषदर्शनं तदत्यन्तदुष्टतादर्शकं प्रत्येकमपा
यहेतुतां प्रति तुल्यबलत्वख्यापकं चेति सूत्रार्थः ॥
भवन्ति य इत्थ सिलोगा, तंजहा॥४२७॥
न भवन्ति' विद्यन्ते 'अत्रे'ति उक्त एवार्थे, किमुक्तं भवति ?-उतार्थाभिधायिनः 'श्लोकाः' पद्यरूपाः, 'तद्यथा' इत्युपप्रदर्शने।
जं विवित्तमणाइन्नं, रहियं थीजणेण य । बंभचेरस्स रक्खडा, आलयं तु निसेवए ॥ १॥ मणपल्हायजणदणी, कामरागविवड्डणी । बंभचेररओ भिक्खू, थीकहं तु विवजए ॥२॥ समं च संथवं थीहिं, संकहं च अभि
क्खणं । बंभचेररओ भिक्खू, निचसो परिवजए ॥३॥ अंगपचंगसंठाणं, चारुल्लवियपेहियं । बंभचेररओ थीणं, सोअगिज्झं विवजए॥४॥ कुइयं रुइअंगीयं, हसियं थणिय कंदियं । बंभचेररओ थीणं, सोअगिज्झं विवज्जए॥५॥हासं खिड्डु रई दप्पं, सहसावत्तासियाणि य । बंभचेररओ थीणं, नाणुचिंते कयाइवि ॥३॥ पणीयं भत्तपाणं च, खिप्पं मयविवड्डणं । बंभचेररओ भिक्खू, निचसो परिवज्जए ॥७॥ धम्मलद्धं मियं काले, जत्तत्थं पणिहाणवं । णाइमत्तं तु भुजिज्जा, बंभचेररओ सया ॥८॥ विभूसं परिवज्जिज्जा, सरी
॥४२७॥
Jain Education is
lonal
For Private & Personal use only
Sinelibrary.org