________________
-CONGCCESCALCM
उत्तराध्य.
दशब्रह्म
समाधिः
बृहद्वृत्तिः
॥४२६॥
लभिजा उम्मायं वा पाउणिजा दीहकालियं वा रोगायक हविज्जा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे अइमायाए पाणभोयणं भुंजिज्जा ॥८॥ | 'नो' नैव 'अतिमात्रया' मात्रातिक्रमेण, तत्र मात्रा-परिमाणं, सा च पुरुषस्य द्वात्रिंशत्कवलाः स्त्रियाः पुनरष्टाविंशतिः, उक्तं हि-"बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥१॥" अतिक्रमस्तु तदाधिक्यसेवनं 'पानभोजनं' प्रतीतमेव 'आहारयिता' भोक्ता भवति यः स निर्ग्रन्थः, शेष तथैवेति सूत्रार्थः ॥ नवममाह| नो विभूसाणुवाई हवइ से निग्गंथे, तं कहं इति चेदायरियाह-विभूसावत्तिए विभूसियसरीरे इत्थिजणस्स अभिलस्सणिजे हवइ, तओ णं तस्स इथिजणेणं अभिलसिन्जमाणस्स बंभयारिस्स बंभचेरे संका
वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा भेयं वा लभिजा उम्मायं वा पाउणिजा दीहकालियं वा रोगासायंकं हविजा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे विभूसाणुवाई सिया ॥९॥ दा 'नो' नैव विभूषणं विभूषा-शरीरोपकरणादिषु स्नानधावनादिभिः संस्कारस्तदनुपाती, कोऽर्थः?-तत्कर्ता भवति यः स निर्ग्रन्थः, तत्कथमिति चेदुच्यते-'विभूसावत्तिए'त्ति विभूषां वर्तयितुं-विधातुं शीलमस्येति विभूषा
१ द्वात्रिंशत् किल कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया अष्टाविंशतिर्भवेयुः कवलाः ॥ १॥
SC-%
----
54-
||४२६॥
%%
Jain Educa
t ional
For Private & Personal use only
INHjainelibrary.org