________________
है नो निर्ग्रन्थः पूर्वस्मिन्-गृहावस्थालक्षणे काले रतं-ख्यादिभिः सह विषयानुभवनं पूर्वरतं, 'पूर्वक्रीडितं वा'
स्यादिभिरेव पूर्वकालभावि दुरोदरादिरमणात्मकं वाशब्दस्य गम्यमानत्वात् , 'अनुस्मर्ता' अनुचिन्तयिता भवति, शेषं प्राग्वदिति सूत्रार्थः ॥ सप्तममाह| नो पणीयं आहारं आहारित्ता हवइ से निग्गंथे, तं कहं इति चेदायरियाह-नि. पणीयं पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा भेयं वा लमिजा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायंकं हविजा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे पणीयं आहारं आहारिज्जा ॥७॥ __ 'नो' नैव 'प्रणीतं' गलद्विन्दु, उपलक्षणत्वादन्यमप्यत्यन्तधातूद्रेककारिणम् 'आहारम्' अशनादिकम् 'आहारयिता' भोक्ता भवति यः स निर्ग्रन्थः, शेषं व्याख्यातमेव, नवरं 'प्रणीतं पानभोजनम्' इति पानभोजनयोरवोपादानम् , एतयोरेव मुख्यतया यतिभिराहार्यमाणत्वात्, अन्यथा खाद्यखाद्ये अप्येवंविधे वर्जनीये एवेति सूत्रार्थः ॥ अष्टममाह
नो अइमायाए पाणभोयणं आहारित्ता हवइ से निग्गंथे, तं कहं इति चेदायरियाह- अइमायाए पाणजाभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा भेयं वा
Jain Educa
For Privale & Personal Use Only
jainelibrary.org