SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. भयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा भेयं वा लभिजा उम्मायं वा पाउ-दशब्रह्मणिजा दीहकालियं वा रोगायक हविजा केवलिपन्नत्ताओ वा धम्माओ जाव भंसिज्जा, तम्हा खलु निग्गंथे । नो इत्थीणं कुडुतरंसि वा जाव सुणेमाणे विहरिज्जा ॥५॥ | समाधिः बृहद्धत्तिः ॥४२५॥ CIRCTORREARSANSAR ६ नो स्त्रीणां कुड्यं-खटिकादिरचितं तेनान्तरं-व्यवधानं कुड्यान्तरं तस्मिन् वा, दृष्यं-वस्त्रं तदन्तरे वा, यवनिहै कान्तर इत्यर्थः, भित्तिः-पक्केष्टकादिरचिता तदन्तरे, वाशब्दः सर्वत्र विकल्पाभिधायी, स्थित्वेति शेषः, 'कूजित शब्दं वा' विविधविहगभाषयाऽव्यक्तशब्दं सुरतसमयभाविनं 'रुदितशब्दं वा' रतिकलहादिकं मानिनीकृतं 'गीतशब्दं । वा' पञ्चमादिहुकृतिरूपं 'हसितशब्दं वा' कहकहादिकं 'स्तनितशब्दं वा' रतिसमयकृतं 'क्रन्दितशब्दं वा' प्रोषितभर्तृकादिकृताक्रन्दरूपं 'विलपितशब्दं वा' प्रलापरूपं श्रोता यो न भवति स निर्ग्रन्थः, शेष स्पष्टमिति सूत्रार्थः॥ षष्ठमाह ॥४२५॥ नो निग्गंथे पुव्वरयं पुव्वकीलियं अणुसरित्ता हवइ, तं कहं इति चेदायरियाह-निग्गंथस्स खलु इत्थीणं पुव्वरयं पुव्वकीलियं अणुसरमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा मेयं वा लभिजा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायक हविजा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं पुव्वरयं पुव्वकीलियं अणुसरिज्जा ॥६॥ Jain Education For Private Personal use only m ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy