SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. अथ षोडशं ब्रह्मचर्यसमाधिनामकम् । दश ब्रह्म बृहद्धत्तिः समाधिः. ॥४२०॥ १० *AUCH EASIE ***** उक्त पञ्चदशमध्ययनम् , अधुना षोडशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने भिक्षुगुणा उक्ताः, ते हाच तत्त्वतो ब्रह्मचर्यव्यवस्थितस्य भवन्ति, तदपि च ब्रह्मगुप्तिपरिज्ञानत इति ता इहाभिधीयन्ते इत्यनेन सम्बन्धे नायातस्यास्याध्ययनस्य चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे दशब्रह्मचर्यसमाधिस्थानमिति नाम, ततो दशादिपदानां पञ्चानां निक्षेपः कर्त्तव्यः, तत्र च नैककाद्यभावे दशसम्भव इत्येककनिक्षेपमाह नियुक्तिकृत्___णामंठवणादविएमाउयपयसंगहेक्कए चेव । पज्जव भावे अ तहा सत्तेए इक्कगा हुंति ॥ ३७९ ॥ | एतदर्थस्तु चतुरङ्गीयाध्ययन एव कथित इति न प्रतन्यते ॥ एतदनुसारतश्च द्वयादिनिक्षेपः सुकर एवेति तमुपेक्ष्यैव दशनिक्षेपमाह दससु अ छक्को दवे नायव्वो दसपएसिओ खंधो। ओगाहणाठिईए नायव्यो पज्जवदुगे अ॥३०॥ दशसु च निक्षेप्तव्येषु षट्को निक्षेप इति गम्यते, स च नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् , तत्र नामस्था ॥४२०॥ Jain Educati o nal For Privale & Personal use only villainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy