SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥४१८॥ CIRCTCAKASARAM 'गृहिणः' गृहस्था ये 'प्रबजितेन' गृहीतदीक्षेण दृष्टा उपलक्षणत्वात्परिचिताश्च 'अप्रव्रजितेन वा' गृहस्थाव- सभिक्षुकस्थेन सह 'संस्तुताः' परिचिता भवेयुर॑हिणो य इति सम्बन्धः 'तेसिं'ति 'तैः' उभयावस्थयोः परिचितैहिभिः । 'इहलौकिकफलार्थ' वस्त्रपात्रादिलाभनिमित्तं यः 'संस्तवं' परिचयं न करोति स भिक्षुरिति सूत्रार्थः॥ तथा | मध्ययनं. सयणासणपाणभोयणं, विविहं खाइमसाइमं परेसिं। अदए पडिसेहिए नियंठे, जे तत्थ ण पओसई स भिक्खू ॥११॥ 'शयनासनपानभोजन'मिति शयनादीनि प्रतीतानि 'विविधम्' अनेकप्रकारं 'खादिमखादिम मिति खादिमंपिण्डखजूरादि खादिमम्-एलालवङ्गादि, उभयत्र समाहारः, 'परेसिं'ति 'परेभ्यः' गृहस्थादिभ्यः 'अदइ'त्ति अददयः 'प्रतिषिद्धः' क्वचित् कारणान्तरे याचमानो निराकृतः सः 'निर्ग्रन्थः' मुक्तद्रव्यभावग्रन्थो यः 'तत्र' इत्यदाने 'न प्रदष्यति' न प्रद्वेषं याति पुनर्दास्यतीत्यभिधायकक्षपकर्षिवत्स भिक्षुरिति सूत्रार्थः ॥ अनेन क्रोधपिण्डपरिहार उक्तः, उपलक्षणं चैतदशेषभिक्षादोषपरिहारस्य, इदानीं ग्रासैपणादोपपरिहारमाहजं किंचाहारपाणगं विविहं, खाइमसाइमं परेसिं लटुं। | ॥४१॥ जो तं तिविहेण नाणुकंपे, मणवयकायसुसंवुडे जे स भिक्खू ॥१२॥ 'यत् किञ्चित्' अल्पमपि 'आहारपानम्' अशनपानीयं विविधं 'खाइमसाइमति चस्य गम्यमानत्वात् खादि JainEducatiotionational For Privale & Personal use only
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy