________________
ASELSA
RSHOC***
६ घाताय, माजिष्टे हरणं गवाम् । अव्यक्तवर्ण कुरुते, बलक्षोभं न संशयः ॥ १॥ गन्धर्वनगरं स्निग्धं, सप्राकारं सतो-४
रणम् । साम्या दिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम् ॥२॥” इत्यादि । तथा 'खग्नं स्वप्नमतं शुभाशुभकथनं, यथा-"गायने रोदनं बयानर्तने वधबन्धनम् । हसने शोचनं ब्रूयात्पठने कलहं तथा ॥१॥” इत्यादि । तथा |'लक्षणं' स्त्रीपुरुषयोर्यथा-"चक्खुसिणेहे सुहितो दंतसिणेहे य भोयणं मिझे। तयणेहेण य सोक्खं जहणेहे होइ परमधणं ॥१॥” इत्यादि, गजादीनां च यथायथं वालुकाप्यादिविहितम् । तथा 'दंड'त्ति 'दण्डः' यष्टिस्तत्वरूपकथनम् , “एकपचं पसंसंति, दुपवा कलहकारिय"त्ति, इत्यादि । तथा 'वास्तुविद्या' प्रासादादिलक्षणाभिधायिशास्वात्मिका “कुटिला भूमिजाश्चैव, वैनीका द्वन्द्वजास्तथा । लतिनो नागराश्चैव, प्रासादाः क्षितिमण्डनाः ॥१॥ सूक्ताः पदविभागेन, कर्ममार्गेण सुन्दराः । फलावाप्तिकरा लोके, भङ्गभेदयुता विभोः ॥२॥ अण्डकैस्तु विविक्तास्ते, निर्गमैश्चारुरूपकैः। चित्रपत्रैर्विचित्रैश्च, विविधाऽऽकाररूपकैः ॥३॥” इत्यादि । तथा 'अङ्गविकारः' शिरः
स्फुरणादिस्तच्छुभाशुभसूचकं शास्त्रमप्यङ्गविकारो यथा 'दक्षिणाक्षिस्पन्दने प्रियं भविष्यती'त्यादि। तथा खरः-पोदटू कीशिवादिरुतरूपस्तस्य विषयः-तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः, यथा-"गतिस्तारा खरो वामः, पोदक्याः | १ चक्षुःस्नेहेन सुखितो दन्तस्नेहेन च भोजनमिष्टम् । त्वक्स्नेहेन च सौख्यं नखस्नेहेन भवति परमधनम् ।। १॥ पालकादिविहितं प्र० । २ एकपर्वा प्रशंसन्ति द्विपर्वा केशकारिणी ।
*
R
Jain Educ
w
For Privale & Personal use only
a
tional
.jainelibrary.org