________________
क्तभोगतायां रुयादिविषयं कौतुकम् , उपलक्षणत्वाद्भुक्तभोगताया स्मृतिं च, 'उपैति' गच्छति स भिक्षुरिति सूत्रार्थः॥|| सभिक्षुकउत्तराध्य. इत्थं परीपहसहनेन भिक्षुत्वसमर्थनात् सिंहविहारित्वमुक्त्वा तदेव पिण्डविशुद्धिद्वारेणाह
मध्ययनं. बृहद्वृत्तिः
छिन्नं सरं भोमं अंतलिक्खं, सुविणं लक्खणं दंड वत्थुविज ।
अंगविगारं सरस्सविजयं, जो विजाहिं न जीवई स भिक्खू ॥७॥ ॥४१६॥
| छेदनं छिन्नं वसनदशनदाादीनां, तद्विषयशुभाशुभनिरूपिका विद्याऽपि छिन्नमित्युक्ता, एवं सर्वत्र । “देवेसु उत्तमो लाभो" इत्यादि, तथा 'सरं ति खरखरूपाभिधानं, “संजं रवइ मयूरो, कुक्कुडो रिसभं सरं । हंसो रवति
गंधार. मज्झिमं तु गवेलए॥१॥” इत्यादि,तथा-"सजेण लहइ वित्तिं, कयं च न विणस्सई । गावो पुत्ता य मित्ता य. दानारीणं होइ बलहो ॥१॥रिसहेण उ ईसरियं, सेणावचं धणाणि य।" इत्यादि । तथा भूमिः-पृथ्वी भूमौ भवं
भौम-भूकम्पादिलक्षणं, यथा-"शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राष्टं च पीब्यते 5॥१॥” इत्यादि । तथा अन्तरिक्षम्-आकाशं तत्र भवम् आन्तरिक्षं-गन्धर्वनगरादिलक्षणं,यथा-"कपिलं शस्य। १ देवेपत्तमो लाभः (कोणेषु) २ षटुं रौति मयूरः कुर्कुट ऋषभं स्वरम् । हंसो रौति गान्धारं मध्यमं तु गवेलकः ॥१॥४॥४१॥ ३ पडूजेन लभते वृत्तिं कृतं च न विनश्यति । गावः पुत्राश्च मित्राणि च नारीणां भवति वल्लभः ॥ १ ॥ ऋषभेण स्वैश्वर्य सेनापतित्वं धनानि च।
Jain Educatio
Chainelibrary.org
n
For Privale & Personal use only
al