SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ * + 4-%-% न 'पूजा' वस्त्रपात्रादिभिः सपर्या, 'नो अपि च' इति नैव च 'वन्दनकं' द्वादशावादिरूपं, कुतः 'प्रशंसा' निजगुणोत्कीर्तनरूपां?, नैवेच्छतीत्यभिप्रायः, 'सः' एवंविधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतोऽत एव च सुव्रतः, सुव्रतत्वाच 'तपस्वी' प्रशस्यतपाः, तथा च सहितः सम्यग्ज्ञानक्रियाभ्यां, यद्वा सह हितेन-आयतिपथ्येन अर्थादनुष्ठानेन वर्तत इति सहितः, तत एव चात्मानं-कर्मविगमाच्छुद्धखरूपं गवेषयति-कथमयमित्थंभूतो भवेदित्यन्वेषयते यः स आत्मगवेषकः, यद्वा आयः-सम्यग्दर्शनादिलाभः सूत्रत्वादायतो वा-मोक्षस्तं गवेषयतीत्यायगवेषक आयतगवेषको वा यः स भिक्षुरिति सूत्रार्थः॥ अनेन सत्कारपुरस्कारपरीषहसहनमुक्तं, सम्प्रति स्त्रीपरीपहसहनमाह जेण पुणो जहाइ जीवियं, मोहं वा कसिणं नियच्छई। नरनारिं पयहे सया तवस्सी, न य कोऊहलं उवेइ स भिक्खू ॥६॥ येन हेतुना, पुनःशब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतकः, 'जहाति' त्यजति 'जीवितं' संयमजीवितं 'मोहं वा' मोहनीयं वा कषायनोकषायादिरूपं 'कृत्स्नं' समस्तं कृष्णं वा शुद्धाशयविनाशकतया 'नियच्छति' बनाति तदेवंविधं नरश्च नारी च नरनारि 'प्रजह्यात' प्रकर्षण त्यजेत् यः 'सदा' सर्वकालं तपखी, न च 'कुतूहलम्' अभु 4 EASESORASXX*A* %%% % % Jain Educati % For Privale & Personal Use Only o nal jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy