________________
-SCR-06-
2
मोणं चरिस्सामि समिञ्च धम्मं, सहिए उज्जुकडे नियाणछिन्ने । संथवं जहिज अकामकामे, अन्नायएसी परिवए स भिक्खू ॥१॥
4-9-GC ACASSAIRCRAF
मुनेः कर्म मौनं तच्च सम्यक्चारित्रं 'चरिस्सामोत्ति सूत्रत्वात् चरिष्यामि-आसेविष्ये इत्यभिप्रायेणेत्युपस्कारः, |'समेत्य' प्राप्य 'धर्म' श्रुतचारित्रभेदं दीक्षामित्युक्तं भवति, 'सहितः' सम्यग्दर्शनादिभिरन्यसाधुभिर्वेति गश्यते, स्वस्मै हितः स्वहितो वा सदनुष्ठानकरणतः, कश्चैवम् ?-ऋजुः-संयमस्तत्प्रधानं ऋजु वा-मायात्यागतः कृतम्-अनुष्ठान यस्येति ऋजुकृतः, ईदृक्क इत्याह-निदानं-विषयाभिष्वङ्गात्मकं, यदिवा 'निदान वन्धने' ततश्च करणे ल्युट, निदान-प्राणातिपातादिकर्मवन्धकारणं छिन्नम्-अपनीतं येन स तथा, क्तान्तस्य परनिपातः प्राग्वत्प्राकृतत्वात्, छिन्ननिदानो वा अप्रमत्तसंयत इत्यर्थः, 'संस्तवं' पूर्वसंस्तुतैर्मात्रादिभिः पश्चात्संस्तुतैश्च श्वश्यादिभिः परिचयं 'जह्यात् | त्यजेत् , 'शकि च लिङ्' ( शकि लिङ् च पा-३-३-१७३) इत्यनेन शक्याथै लिङ्, ततः संस्तवं हातुं शक्तो य इति, एवं लिङर्थभावना सर्वत्र कार्या,तथा कामान्-इच्छाकाममदनकामभेदान् कामयते-प्रार्थयते यः स कामकामो न तथा अकामकामः, यद्वाऽकामो-मोक्षस्तत्र सकलाभिलापनिवृत्तेस्तं कामयते यः स तथा, अत एव अज्ञातः-तपखितादिभिर्गुणैरनवगतः एपयते-ग्रासादिकं गवेषयतीत्येवंशीलोऽज्ञातैषी 'परिव्रजेद्' अनियतविहारितया विहरेत् 'स भि
कामान्-इच्छाकाम
यते यः स तथा, अत एवरेत 'स भि
Jain Education
a
l
For Privale & Personal use only
elainelibrary.org