________________
बृहदृत्तिः
उत्तराध्य. परिग्रहः, भवन्तीति सर्वापेक्षं बहुवचनम् । 'साधुः' तपखी 'कर्म' ज्ञानावरणादि 'अष्टविधम्' अष्टप्रकारं 'तपश्च'
सभिक्षुकअनशनादि भावे विचार्ये भेत्ता भेत्तव्यं भेदनं च क्रमेण ज्ञातव्यम् । इत्थं 'जो भिंदई खुहं खलु' इति ग्रहणकवाक्यं गतं, भिनत्तीति व्याख्याय क्षुधं व्याख्यातुमाह-'रागद्वेषौ' उक्तरूपी 'दण्डाः' मनोदण्डादयो 'योगा'करणकारणानुम
मध्ययनं. ॥४१३॥ तिरूपाः, पठन्ति च-रागद्दोसा छुहं दंडा' अत्र च'छुहं तिक्षुध-बुभुक्षा उच्यते, तथा 'गौरवाणि च' ऋद्धिगौरवादीनि
'शल्यानि च' मायाशल्यादीनि 'विकथाः'स्त्रीकथादयः सज्ञाः' आहारसज्ञादयः,'खुहंति एतद्भावभावित्वादष्टविधकमरूपायाः क्षुधः एतान्यपि क्षुदित्युच्यन्ते, प्राकृतत्वाच नपा निर्देशः, 'कषायाः' क्रोधादयः 'प्रमादाश्च' मद्यादयः क्षुदिति सम्बन्धनीयमिति गाथात्रयार्थः ॥ उपसंहर्तुमाह
एयाइं तु खुहाई जे खलु भिंदंति सुब्बया रिसओ। ते भिन्नकम्मगंठी उविंति अयरामरं ठाणं ३७९/ a ‘एतानि' रागादीनि 'खुहाईति क्षुच्छब्दवाच्यानि ये खलु 'भिंदंति' विदारयन्ति, खलुशब्द एवकारार्थो भिन्द-1 न्त्येवेति शोभनानि अनतिचारतया ब्रतानि-प्राणातिपातविरत्यादीनि येषां ते सुव्रताः 'ऋषयः' मुनयः,ते किमित्याह
४१३॥ भिन्नः कमैवातिदुर्भेदतया ग्रन्थिः कर्मग्रन्थियैस्ते तथाविधाः 'उपयान्ति' प्राप्नवन्ति 'अजरामरं स्थानं' मुक्तिपदमिति गाथार्थः॥ उक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
Jain Educati
ainelibrary.org
o
For Private&Personal use only
nal